| ÅK, 1, 25, 3.1 |
| raseśvaraṃ samuddiśya rasavaidyāya dhīmate / | Context |
| RAdhy, 1, 81.2 |
| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Context |
| RCūM, 16, 18.2 |
| daśāṃśatāmrapātrastharaseśvaravimarditam // | Context |
| RMañj, 1, 7.2 |
| ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // | Context |
| RMañj, 6, 72.2 |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context |
| RMañj, 6, 87.2 |
| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Context |
| RRÅ, R.kh., 2, 32.2 |
| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Context |
| RSK, 1, 13.2 |
| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Context |
| RSK, 1, 22.2 |
| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Context |