| ÅK, 2, 1, 235.2 |
| pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // | Context |
| RArṇ, 11, 128.1 |
| sarvāṇi samabhāgāni śikhiśoṇitamātritam / | Context |
| RArṇ, 14, 22.1 |
| oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini / | Context |
| RArṇ, 17, 6.1 |
| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Context |
| RArṇ, 7, 40.2 |
| śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // | Context |
| RArṇ, 7, 63.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Context |
| RCūM, 5, 115.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Context |
| RMañj, 6, 241.2 |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Context |
| RPSudh, 10, 19.2 |
| lepitā matkuṇasyātha śoṇitena balārasaiḥ // | Context |
| RPSudh, 7, 28.1 |
| subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / | Context |
| RRS, 10, 20.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Context |
| RRS, 3, 9.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Context |