| ÅK, 2, 1, 69.2 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Context |
| ÅK, 2, 1, 86.1 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / | Context |
| BhPr, 1, 8, 136.1 |
| valmīkaśikharākāraṃ bhinnamañjanasannibham / | Context |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Context |
| KaiNigh, 2, 57.1 |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Context |
| KaiNigh, 2, 71.2 |
| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Context |
| RArṇ, 12, 129.2 |
| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // | Context |
| RArṇ, 12, 190.2 |
| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // | Context |
| RArṇ, 12, 192.2 |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Context |
| RArṇ, 15, 48.2 |
| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Context |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Context |
| RArṇ, 4, 35.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RArṇ, 8, 12.1 |
| bhedayet sarvalohāni yacca kena na bhidyate / | Context |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Context |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Context |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Context |
| RājNigh, 13, 98.1 |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Context |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Context |
| RājNigh, 13, 140.2 |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Context |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Context |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Context |
| RCint, 4, 16.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / | Context |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Context |
| RCūM, 16, 5.2 |
| taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // | Context |
| RKDh, 1, 1, 50.2 |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // | Context |
| RKDh, 1, 1, 168.2 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RKDh, 1, 1, 230.1 |
| jalāgniyogato naiva bhidyate'tra kadācana / | Context |
| RMañj, 3, 42.2 |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / | Context |
| RPSudh, 2, 49.1 |
| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Context |
| RRÅ, R.kh., 4, 36.2 |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / | Context |
| RRÅ, R.kh., 4, 45.1 |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Context |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Context |
| RRÅ, V.kh., 13, 40.2 |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Context |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Context |
| RRÅ, V.kh., 20, 4.1 |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / | Context |
| RRÅ, V.kh., 20, 137.3 |
| śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // | Context |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Context |
| RRS, 3, 24.2 |
| tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // | Context |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Context |
| ŚdhSaṃh, 2, 11, 60.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // | Context |