| BhPr, 2, 3, 35.1 |
| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Context |
| RAdhy, 1, 9.2 |
| ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // | Context |
| RAdhy, 1, 130.2 |
| atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // | Context |
| RAdhy, 1, 202.1 |
| jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / | Context |
| RAdhy, 1, 202.2 |
| sa hi siddharasānāṃ hi dehaloho nibadhyati // | Context |
| RArṇ, 8, 39.2 |
| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Context |
| RCint, 3, 157.2 |
| etāstu kevalamāroṭameva militā nibadhnanti / | Context |
| RCint, 8, 192.2 |
| nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // | Context |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Context |
| RHT, 15, 1.2 |
| sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // | Context |
| RHT, 16, 23.2 |
| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // | Context |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Context |
| RRĂ…, V.kh., 19, 21.1 |
| chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / | Context |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Context |