| ÅK, 2, 1, 47.1 | 
	|   akṣirogapraśamano vṛṣyo viṣagadārtijit / | Context | 
	| ÅK, 2, 1, 93.1 | 
	|   prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / | Context | 
	| ÅK, 2, 1, 278.1 | 
	|   dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Context | 
	| ÅK, 2, 1, 284.2 | 
	|   viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context | 
	| RArṇ, 17, 11.1 | 
	|   gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context | 
	| RArṇ, 17, 45.2 | 
	|   mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context | 
	| RCint, 3, 135.0 | 
	|   ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Context | 
	| RCint, 8, 78.1 | 
	|   gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam / | Context | 
	| RCint, 8, 212.1 | 
	|   udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Context | 
	| RCūM, 11, 15.2 | 
	|   gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RCūM, 11, 15.2 | 
	|   gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RCūM, 11, 63.2 | 
	|   vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context | 
	| RCūM, 11, 66.1 | 
	|   puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Context | 
	| RHT, 12, 4.1 | 
	|   ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / | Context | 
	| RRÅ, V.kh., 19, 134.1 | 
	|   kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / | Context | 
	| RRS, 3, 28.2 | 
	|   gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RRS, 3, 28.2 | 
	|   gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RRS, 3, 102.2 | 
	|   viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context | 
	| RRS, 3, 105.1 | 
	|   puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Context |