| ÅK, 1, 25, 45.1 |
| cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / | Context |
| ÅK, 1, 25, 62.1 |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Context |
| ÅK, 1, 25, 65.2 |
| triniṣkapramite tasminpūrvaproktena bhasmanā // | Context |
| ÅK, 1, 26, 66.2 |
| vitastipramitotsedhāṃ tatastatra niveśayet // | Context |
| ÅK, 1, 26, 205.1 |
| prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / | Context |
| ÅK, 1, 26, 205.2 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // | Context |
| ÅK, 1, 26, 213.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Context |
| ÅK, 1, 26, 215.1 |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Context |
| RArṇ, 15, 87.1 |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Context |
| RCint, 3, 157.3 |
| phalamasya kalpapramitamāyuḥ / | Context |
| RCūM, 11, 19.1 |
| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Context |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RCūM, 11, 26.2 |
| dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // | Context |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Context |
| RCūM, 13, 35.1 |
| puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham / | Context |
| RCūM, 14, 199.2 |
| āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // | Context |
| RCūM, 16, 47.1 |
| baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / | Context |
| RCūM, 16, 57.1 |
| sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / | Context |
| RCūM, 4, 47.1 |
| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Context |
| RCūM, 4, 64.1 |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Context |
| RCūM, 4, 67.2 |
| dviniṣkapramite tasmin pūrvaproktena bhasmanā // | Context |
| RCūM, 5, 68.1 |
| vitastipramitotsedhāṃ tatastatra niveśayet / | Context |
| RCūM, 5, 130.2 |
| prādeśapramitā bhittiruttaraṅgasya cordhvataḥ // | Context |
| RCūM, 5, 131.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Context |
| RCūM, 5, 138.2 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā // | Context |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Context |
| RPSudh, 10, 38.1 |
| vitastipramitā nimnā prādeśapramitā tathā / | Context |
| RPSudh, 10, 38.1 |
| vitastipramitā nimnā prādeśapramitā tathā / | Context |
| RPSudh, 10, 40.1 |
| vitastipramitotsedhā sā budhne caturaṃgulā / | Context |
| RRS, 10, 35.2 |
| prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // | Context |
| RRS, 10, 36.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Context |
| RRS, 10, 43.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Context |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Context |
| RRS, 3, 31.2 |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Context |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RRS, 3, 38.1 |
| dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / | Context |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Context |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Context |