| ÅK, 1, 25, 5.2 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / | Context |
| ÅK, 1, 25, 48.2 |
| niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // | Context |
| ÅK, 1, 25, 59.1 |
| daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret / | Context |
| ÅK, 1, 25, 65.2 |
| triniṣkapramite tasminpūrvaproktena bhasmanā // | Context |
| ÅK, 2, 1, 306.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // | Context |
| ÅK, 2, 1, 306.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // | Context |
| ÅK, 2, 1, 307.1 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / | Context |
| KaiNigh, 2, 2.2 |
| jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam // | Context |
| RAdhy, 1, 62.2 |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // | Context |
| RArṇ, 12, 360.2 |
| varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // | Context |
| RArṇ, 12, 361.1 |
| ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Context |
| RArṇ, 12, 362.1 |
| kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / | Context |
| RArṇ, 12, 362.1 |
| kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / | Context |
| RArṇ, 15, 40.1 |
| niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet / | Context |
| RArṇ, 6, 59.2 |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // | Context |
| RArṇ, 6, 61.1 |
| sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / | Context |
| RArṇ, 6, 62.2 |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Context |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Context |
| RCint, 5, 21.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RCint, 5, 21.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RCint, 7, 114.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCint, 7, 114.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCint, 7, 114.3 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Context |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Context |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RCūM, 11, 26.2 |
| dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 11, 99.2 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context |
| RCūM, 13, 30.2 |
| mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // | Context |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RCūM, 14, 172.1 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Context |
| RCūM, 4, 8.1 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / | Context |
| RCūM, 4, 50.2 |
| niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Context |
| RCūM, 4, 61.1 |
| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Context |
| RCūM, 4, 67.2 |
| dviniṣkapramite tasmin pūrvaproktena bhasmanā // | Context |
| RMañj, 3, 89.2 |
| sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context |
| RMañj, 3, 89.2 |
| sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context |
| RMañj, 3, 90.1 |
| pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / | Context |
| RMañj, 6, 93.1 |
| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Context |
| RMañj, 6, 93.2 |
| niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // | Context |
| RMañj, 6, 93.2 |
| niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // | Context |
| RMañj, 6, 144.2 |
| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Context |
| RMañj, 6, 212.0 |
| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Context |
| RMañj, 6, 212.0 |
| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Context |
| RMañj, 6, 219.1 |
| niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / | Context |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| RMañj, 6, 259.2 |
| niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // | Context |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Context |
| RMañj, 6, 269.1 |
| niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Context |
| RMañj, 6, 270.3 |
| niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // | Context |
| RMañj, 6, 273.0 |
| madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // | Context |
| RMañj, 6, 308.1 |
| mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / | Context |
| RMañj, 6, 335.1 |
| ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Context |
| RMañj, 6, 339.2 |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Context |
| RPSudh, 6, 72.1 |
| varāṭikā yā tu sārdhaniṣkapramāṇikā / | Context |
| RRÅ, R.kh., 4, 26.1 |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / | Context |
| RRÅ, R.kh., 4, 32.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, R.kh., 4, 32.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, R.kh., 4, 33.2 |
| adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // | Context |
| RRÅ, V.kh., 1, 28.2 |
| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // | Context |
| RRÅ, V.kh., 12, 29.1 |
| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Context |
| RRÅ, V.kh., 16, 113.1 |
| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Context |
| RRÅ, V.kh., 16, 113.1 |
| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Context |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Context |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Context |
| RRÅ, V.kh., 19, 58.1 |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Context |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Context |
| RRÅ, V.kh., 19, 93.1 |
| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Context |
| RRÅ, V.kh., 19, 97.2 |
| navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // | Context |
| RRÅ, V.kh., 19, 98.2 |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Context |
| RRÅ, V.kh., 19, 106.2 |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // | Context |
| RRÅ, V.kh., 19, 107.2 |
| niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // | Context |
| RRÅ, V.kh., 19, 125.2 |
| prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // | Context |
| RRÅ, V.kh., 19, 129.1 |
| jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 19, 129.2 |
| kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // | Context |
| RRÅ, V.kh., 20, 101.1 |
| pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / | Context |
| RRÅ, V.kh., 20, 125.2 |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Context |
| RRÅ, V.kh., 4, 2.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, V.kh., 4, 2.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Context |
| RRÅ, V.kh., 4, 25.1 |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Context |
| RRÅ, V.kh., 5, 31.1 |
| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Context |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Context |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context |
| RRÅ, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Context |
| RRÅ, V.kh., 5, 46.1 |
| viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi / | Context |
| RRÅ, V.kh., 6, 33.2 |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Context |
| RRÅ, V.kh., 8, 129.1 |
| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / | Context |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Context |
| RRS, 11, 7.1 |
| niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / | Context |
| RRS, 11, 7.2 |
| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Context |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RRS, 3, 38.1 |
| dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / | Context |
| RRS, 3, 138.1 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RRS, 3, 138.1 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RRS, 3, 138.2 |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RRS, 5, 201.2 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Context |
| RRS, 8, 7.1 |
| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / | Context |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Context |
| ŚdhSaṃh, 2, 12, 136.2 |
| nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Context |
| ŚdhSaṃh, 2, 12, 179.1 |
| māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā / | Context |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Context |
| ŚdhSaṃh, 2, 12, 203.2 |
| niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // | Context |
| ŚdhSaṃh, 2, 12, 206.1 |
| niṣkamātro harenmehānmehabaddho raso mahān / | Context |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| ŚdhSaṃh, 2, 12, 211.1 |
| mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Context |