| RCint, 3, 213.1 | 
	|   kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Context | 
	| RCint, 8, 163.1 | 
	|   uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Context | 
	| RCūM, 11, 28.1 | 
	|   takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / | Context | 
	| RCūM, 14, 63.2 | 
	|   pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Context | 
	| RCūM, 14, 206.1 | 
	|   takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Context | 
	| RKDh, 1, 1, 107.1 | 
	|   khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet / | Context | 
	| RMañj, 6, 53.1 | 
	|   śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Context | 
	| RMañj, 6, 80.1 | 
	|   pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Context | 
	| RMañj, 6, 132.2 | 
	|   takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // | Context | 
	| RMañj, 6, 141.2 | 
	|   pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Context | 
	| RPSudh, 6, 45.2 | 
	|   bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // | Context | 
	| RRÅ, V.kh., 19, 92.1 | 
	|   palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Context | 
	| RRÅ, V.kh., 19, 92.2 | 
	|   tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Context | 
	| RRS, 3, 39.2 | 
	|   takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // | Context | 
	| ŚdhSaṃh, 2, 12, 67.2 | 
	|   sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Context |