| ÅK, 1, 25, 9.1 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / | Context |
| ÅK, 1, 25, 16.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Context |
| ÅK, 1, 25, 20.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Context |
| ÅK, 1, 25, 21.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Context |
| RCūM, 11, 28.2 |
| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Context |
| RCūM, 14, 59.1 |
| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Context |
| RCūM, 4, 11.2 |
| samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // | Context |
| RCūM, 4, 18.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Context |
| RCūM, 4, 18.2 |
| śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // | Context |
| RCūM, 4, 22.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Context |
| RCūM, 4, 23.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Context |
| RHT, 2, 7.2 |
| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // | Context |
| RPSudh, 5, 79.2 |
| prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // | Context |
| RRS, 3, 40.1 |
| bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Context |
| RRS, 8, 10.2 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // | Context |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Context |
| RRS, 8, 20.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Context |