| BhPr, 1, 8, 15.2 |
| tato rudraḥ samabhavad vaiśvānara iva jvalan // | Context |
| RAdhy, 1, 252.2 |
| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Context |
| RAdhy, 1, 275.2 |
| jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // | Context |
| RAdhy, 1, 279.1 |
| jvalitvā śītalībhūte navanavair bījapūrakaiḥ / | Context |
| RAdhy, 1, 331.2 |
| nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // | Context |
| RAdhy, 1, 362.1 |
| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Context |
| RAdhy, 1, 373.1 |
| nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / | Context |
| RAdhy, 1, 388.2 |
| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Context |
| RArṇ, 12, 109.2 |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Context |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Context |
| RKDh, 1, 1, 266.2 |
| kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, V.kh., 18, 125.1 |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Context |
| RRÅ, V.kh., 19, 123.1 |
| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Context |
| RRÅ, V.kh., 5, 53.1 |
| aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / | Context |
| RRS, 3, 44.1 |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / | Context |