| ÅK, 1, 25, 12.2 |
| tārasya rañjanī cāpi bījarāgavidhāyinī // | Context |
| ÅK, 1, 25, 104.1 |
| pītādirāgajananaṃ rañjanaṃ samudīritam / | Context |
| ÅK, 1, 26, 220.2 |
| puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // | Context |
| ÅK, 2, 1, 269.2 |
| citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // | Context |
| ÅK, 2, 1, 270.2 |
| karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // | Context |
| RAdhy, 1, 150.2 |
| pāśito rāgasahano jāto rāgaśca jīryati // | Context |
| RAdhy, 1, 150.2 |
| pāśito rāgasahano jāto rāgaśca jīryati // | Context |
| RAdhy, 1, 160.1 |
| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Context |
| RArṇ, 11, 68.2 |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Context |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Context |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Context |
| RArṇ, 11, 134.2 |
| rase kalpenmahārāgān hīnarāgān parityajet // | Context |
| RArṇ, 11, 134.2 |
| rase kalpenmahārāgān hīnarāgān parityajet // | Context |
| RArṇ, 11, 137.1 |
| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Context |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Context |
| RArṇ, 8, 1.3 |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Context |
| RArṇ, 8, 2.2 |
| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Context |
| RArṇ, 8, 5.1 |
| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Context |
| RArṇ, 8, 7.1 |
| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Context |
| RArṇ, 8, 7.2 |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Context |
| RArṇ, 8, 8.1 |
| rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / | Context |
| RArṇ, 8, 8.2 |
| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Context |
| RArṇ, 8, 9.1 |
| rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / | Context |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Context |
| RArṇ, 8, 10.1 |
| māṇikye tu sureśāni rāgā lakṣatrayodaśa / | Context |
| RArṇ, 8, 11.2 |
| navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // | Context |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Context |
| RArṇ, 8, 13.2 |
| pādonalakṣarāgāstu proktā marakate priye // | Context |
| RArṇ, 8, 14.1 |
| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Context |
| RArṇ, 8, 15.2 |
| śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / | Context |
| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Context |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Context |
| RājNigh, 13, 172.1 |
| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Context |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Context |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Context |
| RCint, 3, 138.2 |
| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Context |
| RCint, 3, 138.3 |
| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // | Context |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context |
| RCint, 8, 21.2 |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Context |
| RCūM, 11, 49.2 |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Context |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Context |
| RCūM, 14, 9.2 |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Context |
| RCūM, 14, 37.2 |
| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Context |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Context |
| RCūM, 15, 38.2 |
| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Context |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Context |
| RCūM, 4, 14.3 |
| tārasya rañjanī cāpi bījarāgavidhāyinī // | Context |
| RCūM, 4, 104.2 |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Context |
| RCūM, 5, 146.1 |
| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RCūM, 9, 27.2 |
| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Context |
| RHT, 11, 7.1 |
| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Context |
| RHT, 2, 2.1 |
| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 3, 20.1 |
| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Context |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Context |
| RHT, 8, 3.1 |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Context |
| RHT, 8, 4.1 |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RHT, 8, 5.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context |
| RHT, 8, 8.1 |
| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Context |
| RHT, 8, 8.2 |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Context |
| RHT, 8, 9.2 |
| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Context |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Context |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Context |
| RHT, 9, 11.1 |
| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Context |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Context |
| RPSudh, 1, 153.2 |
| iṣṭikāyantrayogena gandharāgeṇa rañjayet // | Context |
| RPSudh, 1, 154.1 |
| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Context |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Context |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Context |
| RRÅ, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Context |
| RRÅ, V.kh., 14, 17.1 |
| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / | Context |
| RRÅ, V.kh., 14, 45.2 |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Context |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Context |
| RRÅ, V.kh., 20, 138.2 |
| rañjito gandharāgeṇa samahemnā ca sārayet / | Context |
| RRS, 10, 92.2 |
| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Context |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Context |
| RRS, 3, 62.2 |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Context |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Context |
| RRS, 8, 15.2 |
| tārasya rañjanī cāpi bījarāgavidhāyinī // | Context |
| RRS, 8, 87.2 |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Context |