| ÅK, 2, 1, 228.2 | 
	| mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // | Context | 
	| BhPr, 2, 3, 162.1 | 
	| triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ / | Context | 
	| RAdhy, 1, 298.2 | 
	| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Context | 
	| RArṇ, 11, 128.1 | 
	| sarvāṇi samabhāgāni śikhiśoṇitamātritam / | Context | 
	| RArṇ, 11, 133.2 | 
	| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Context | 
	| RArṇ, 11, 135.1 | 
	| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Context | 
	| RArṇ, 11, 202.2 | 
	| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Context | 
	| RArṇ, 12, 160.1 | 
	| gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / | Context | 
	| RArṇ, 5, 38.0 | 
	| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // | Context | 
	| RArṇ, 7, 43.2 | 
	| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Context | 
	| RArṇ, 7, 48.2 | 
	| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Context | 
	| RājNigh, 13, 214.2 | 
	| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Context | 
	| RCint, 3, 24.2 | 
	| vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // | Context | 
	| RCint, 3, 82.2 | 
	| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // | Context | 
	| RCint, 7, 90.1 | 
	| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context | 
	| RCūM, 10, 78.1 | 
	| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Context | 
	| RCūM, 11, 37.1 | 
	| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Context | 
	| RCūM, 15, 67.2 | 
	| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context | 
	| RCūM, 15, 72.1 | 
	| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context | 
	| RHT, 14, 7.1 | 
	| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / | Context | 
	| RHT, 14, 15.1 | 
	| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Context | 
	| RHT, 2, 5.1 | 
	| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context | 
	| RHT, 2, 5.2 | 
	| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context | 
	| RHT, 2, 12.1 | 
	| kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / | Context | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context | 
	| RHT, 9, 5.2 | 
	| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // | Context | 
	| RHT, 9, 15.2 | 
	| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // | Context | 
	| RMañj, 2, 8.1 | 
	| athavā biḍayogena śikhipittena lepitam / | Context | 
	| RMañj, 3, 66.1 | 
	| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context | 
	| RMañj, 4, 2.2 | 
	| śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī // | Context | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context | 
	| RRÅ, R.kh., 3, 9.1 | 
	| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / | Context | 
	| RRÅ, V.kh., 13, 65.1 | 
	| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / | Context | 
	| RRÅ, V.kh., 18, 161.1 | 
	| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context | 
	| RRÅ, V.kh., 18, 170.1 | 
	| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / | Context | 
	| RRÅ, V.kh., 18, 173.1 | 
	| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Context | 
	| RRÅ, V.kh., 2, 7.1 | 
	| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / | Context | 
	| RRÅ, V.kh., 2, 11.2 | 
	| narāśvaśikhigomatsyapittāni pittavargake // | Context | 
	| RRÅ, V.kh., 2, 12.1 | 
	| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Context | 
	| RRÅ, V.kh., 2, 50.1 | 
	| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Context | 
	| RRS, 11, 39.1 | 
	| triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ / | Context | 
	| RRS, 11, 51.1 | 
	| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Context | 
	| RRS, 3, 81.1 | 
	| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Context |