| ÅK, 1, 25, 9.2 | 
	| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // | Context | 
	| ÅK, 1, 26, 60.2 | 
	| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Context | 
	| ÅK, 1, 26, 124.2 | 
	| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Context | 
	| ÅK, 1, 26, 134.2 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context | 
	| ÅK, 2, 1, 83.1 | 
	| dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / | Context | 
	| ÅK, 2, 1, 122.1 | 
	| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Context | 
	| ÅK, 2, 1, 172.1 | 
	| dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // | Context | 
	| ÅK, 2, 1, 225.1 | 
	| ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / | Context | 
	| ÅK, 2, 1, 225.1 | 
	| ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / | Context | 
	| ÅK, 2, 1, 255.1 | 
	| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Context | 
	| BhPr, 2, 3, 99.1 | 
	| dattvopari śarāvaṃ tu tridinānte samuddharet / | Context | 
	| BhPr, 2, 3, 243.1 | 
	| triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / | Context | 
	| RAdhy, 1, 42.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context | 
	| RAdhy, 1, 45.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context | 
	| RAdhy, 1, 52.3 | 
	| vastrāntāni mṛdā limpej jāritānīva bundhake // | Context | 
	| RAdhy, 1, 175.1 | 
	| sphāṭikāntāni ratnāni jīryante cātivegataḥ / | Context | 
	| RAdhy, 1, 265.1 | 
	| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Context | 
	| RAdhy, 1, 377.2 | 
	| svedanasvedanasyānte jalena kṣālayettathā // | Context | 
	| RAdhy, 1, 461.2 | 
	| ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // | Context | 
	| RArṇ, 10, 26.2 | 
	| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Context | 
	| RArṇ, 12, 37.2 | 
	| dinānte bandhamāyāti sarvalohāni rañjayet // | Context | 
	| RArṇ, 12, 152.2 | 
	| ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // | Context | 
	| RArṇ, 12, 165.0 | 
	| pañcaviṃśaddinānte tu jāyate kanakottamam // | Context | 
	| RArṇ, 12, 311.3 | 
	| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Context | 
	| RArṇ, 4, 23.2 | 
	| mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Context | 
	| RArṇ, 5, 1.2 | 
	| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Context | 
	| RArṇ, 6, 82.2 | 
	| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Context | 
	| RājNigh, 13, 134.1 | 
	| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / | Context | 
	| RCint, 3, 97.1 | 
	| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Context | 
	| RCint, 3, 184.2 | 
	| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // | Context | 
	| RCint, 3, 185.2 | 
	| recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Context | 
	| RCint, 3, 197.3 | 
	| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Context | 
	| RCint, 6, 61.2 | 
	| dattvopari śarāvaṃ tu tridinānte samuddharet // | Context | 
	| RCint, 8, 25.1 | 
	| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Context | 
	| RCint, 8, 105.1 | 
	| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Context | 
	| RCint, 8, 108.1 | 
	| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Context | 
	| RCint, 8, 108.2 | 
	| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Context | 
	| RCint, 8, 112.1 | 
	| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Context | 
	| RCint, 8, 113.2 | 
	| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Context | 
	| RCint, 8, 115.2 | 
	| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Context | 
	| RCint, 8, 139.2 | 
	| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Context | 
	| RCint, 8, 171.1 | 
	| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Context | 
	| RCint, 8, 171.1 | 
	| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Context | 
	| RCint, 8, 171.2 | 
	| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Context | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context | 
	| RCint, 8, 253.2 | 
	| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // | Context | 
	| RCūM, 11, 38.1 | 
	| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Context | 
	| RCūM, 14, 69.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Context | 
	| RCūM, 14, 206.2 | 
	| pakṣānte dālikārdhena pūrvavadrecayet khalu // | Context | 
	| RCūM, 15, 52.1 | 
	| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Context | 
	| RCūM, 3, 14.1 | 
	| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Context | 
	| RCūM, 4, 47.1 | 
	| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Context | 
	| RCūM, 5, 62.1 | 
	| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Context | 
	| RHT, 10, 9.1 | 
	| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Context | 
	| RHT, 4, 25.1 | 
	| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Context | 
	| RKDh, 1, 1, 160.2 | 
	| sthālikāṃ cipaṭībhūtatalāntaliptapāradām // | Context | 
	| RKDh, 1, 2, 24.2 | 
	| śatādistu sahasrāntaḥ puṭo deyo rasāyane / | Context | 
	| RKDh, 1, 2, 24.3 | 
	| daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // | Context | 
	| RKDh, 1, 2, 48.1 | 
	| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Context | 
	| RKDh, 1, 2, 48.2 | 
	| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Context | 
	| RKDh, 1, 2, 52.1 | 
	| pākārtham aśmasāre pañcapalādau trayodaśapalānte / | Context | 
	| RMañj, 5, 1.1 | 
	| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context | 
	| RMañj, 5, 61.1 | 
	| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Context | 
	| RMañj, 6, 201.3 | 
	| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Context | 
	| RMañj, 6, 222.1 | 
	| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Context | 
	| RMañj, 6, 285.1 | 
	| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Context | 
	| RMañj, 6, 340.2 | 
	| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Context | 
	| RPSudh, 6, 87.1 | 
	| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context | 
	| RRÅ, R.kh., 2, 37.1 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Context | 
	| RRÅ, R.kh., 2, 37.2 | 
	| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Context | 
	| RRÅ, R.kh., 4, 24.1 | 
	| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Context | 
	| RRÅ, R.kh., 5, 6.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context | 
	| RRÅ, R.kh., 5, 25.1 | 
	| niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / | Context | 
	| RRÅ, R.kh., 8, 1.2 | 
	| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Context | 
	| RRÅ, R.kh., 9, 10.2 | 
	| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Context | 
	| RRÅ, R.kh., 9, 34.1 | 
	| lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / | Context | 
	| RRÅ, R.kh., 9, 34.1 | 
	| lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / | Context | 
	| RRÅ, R.kh., 9, 41.1 | 
	| bhāvayettu dravenaiva puṭānte yāmamātrakam / | Context | 
	| RRÅ, R.kh., 9, 49.1 | 
	| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Context | 
	| RRÅ, V.kh., 1, 42.1 | 
	| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Context | 
	| RRÅ, V.kh., 1, 43.1 | 
	| aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet / | Context | 
	| RRÅ, V.kh., 1, 52.2 | 
	| jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / | Context | 
	| RRÅ, V.kh., 1, 58.1 | 
	| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Context | 
	| RRÅ, V.kh., 11, 34.1 | 
	| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Context | 
	| RRÅ, V.kh., 12, 67.2 | 
	| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Context | 
	| RRÅ, V.kh., 12, 69.2 | 
	| pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // | Context | 
	| RRÅ, V.kh., 12, 83.2 | 
	| sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // | Context | 
	| RRÅ, V.kh., 13, 36.1 | 
	| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Context | 
	| RRÅ, V.kh., 13, 38.1 | 
	| dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Context | 
	| RRÅ, V.kh., 14, 13.2 | 
	| pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // | Context | 
	| RRÅ, V.kh., 14, 37.1 | 
	| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / | Context | 
	| RRÅ, V.kh., 14, 71.2 | 
	| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Context | 
	| RRÅ, V.kh., 14, 76.1 | 
	| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / | Context | 
	| RRÅ, V.kh., 14, 80.2 | 
	| jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 14, 85.1 | 
	| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 15, 34.2 | 
	| sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // | Context | 
	| RRÅ, V.kh., 15, 55.0 | 
	| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Context | 
	| RRÅ, V.kh., 15, 78.1 | 
	| sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / | Context | 
	| RRÅ, V.kh., 15, 121.2 | 
	| sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // | Context | 
	| RRÅ, V.kh., 16, 49.2 | 
	| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Context | 
	| RRÅ, V.kh., 16, 51.2 | 
	| anenaivāyutāṃśena krāmaṇāntena vedhayet // | Context | 
	| RRÅ, V.kh., 16, 87.2 | 
	| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Context | 
	| RRÅ, V.kh., 17, 27.2 | 
	| puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // | Context | 
	| RRÅ, V.kh., 18, 78.2 | 
	| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // | Context | 
	| RRÅ, V.kh., 18, 117.1 | 
	| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Context | 
	| RRÅ, V.kh., 18, 118.1 | 
	| daśakoṭyādyarbudānte ca jārite vedhake rase / | Context | 
	| RRÅ, V.kh., 19, 30.2 | 
	| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Context | 
	| RRÅ, V.kh., 19, 40.1 | 
	| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Context | 
	| RRÅ, V.kh., 19, 56.1 | 
	| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Context | 
	| RRÅ, V.kh., 2, 50.2 | 
	| dinānte pātanāyantre pātayeccaṇḍavahninā // | Context | 
	| RRÅ, V.kh., 2, 53.2 | 
	| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Context | 
	| RRÅ, V.kh., 3, 31.1 | 
	| secanāntaṃ punaḥ kuryādekaviṃśativārakam / | Context | 
	| RRÅ, V.kh., 3, 51.2 | 
	| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Context | 
	| RRÅ, V.kh., 3, 55.2 | 
	| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Context | 
	| RRÅ, V.kh., 3, 58.2 | 
	| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Context | 
	| RRÅ, V.kh., 3, 60.1 | 
	| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / | Context | 
	| RRÅ, V.kh., 3, 75.2 | 
	| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 3, 116.2 | 
	| palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // | Context | 
	| RRÅ, V.kh., 4, 27.2 | 
	| pācayennalikāyantre dinānte taṃ samuddharet // | Context | 
	| RRÅ, V.kh., 4, 38.3 | 
	| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Context | 
	| RRÅ, V.kh., 4, 40.2 | 
	| puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 4, 54.2 | 
	| yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // | Context | 
	| RRÅ, V.kh., 4, 58.1 | 
	| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Context | 
	| RRÅ, V.kh., 4, 69.2 | 
	| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context | 
	| RRÅ, V.kh., 4, 85.2 | 
	| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // | Context | 
	| RRÅ, V.kh., 4, 137.2 | 
	| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context | 
	| RRÅ, V.kh., 4, 150.2 | 
	| siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // | Context | 
	| RRÅ, V.kh., 5, 14.1 | 
	| vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / | Context | 
	| RRÅ, V.kh., 6, 19.2 | 
	| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Context | 
	| RRÅ, V.kh., 6, 58.1 | 
	| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Context | 
	| RRÅ, V.kh., 6, 73.2 | 
	| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Context | 
	| RRÅ, V.kh., 7, 12.3 | 
	| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Context | 
	| RRÅ, V.kh., 7, 94.1 | 
	| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Context | 
	| RRÅ, V.kh., 7, 122.1 | 
	| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Context | 
	| RRÅ, V.kh., 8, 31.2 | 
	| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Context | 
	| RRÅ, V.kh., 8, 35.1 | 
	| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Context | 
	| RRÅ, V.kh., 8, 47.1 | 
	| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Context | 
	| RRÅ, V.kh., 8, 77.2 | 
	| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Context | 
	| RRÅ, V.kh., 8, 83.2 | 
	| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Context | 
	| RRÅ, V.kh., 8, 127.1 | 
	| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Context | 
	| RRÅ, V.kh., 9, 20.2 | 
	| mardayedamlayogena dinānte taṃ ca golakam // | Context | 
	| RRÅ, V.kh., 9, 22.1 | 
	| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Context | 
	| RRÅ, V.kh., 9, 36.1 | 
	| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Context | 
	| RRÅ, V.kh., 9, 69.2 | 
	| mardayettaptakhalve tu tridinānte samuddharet // | Context | 
	| RRÅ, V.kh., 9, 112.2 | 
	| dinānte tatsamuddhṛtya krāmaṇena samāyutam // | Context | 
	| RRS, 11, 120.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Context | 
	| RRS, 11, 120.3 | 
	| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Context | 
	| RRS, 3, 82.1 | 
	| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Context | 
	| RRS, 5, 46.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Context | 
	| RRS, 5, 135.1 | 
	| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Context | 
	| RRS, 7, 22.1 | 
	| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Context | 
	| RRS, 9, 42.1 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context | 
	| ŚdhSaṃh, 2, 11, 51.1 | 
	| dattvopari śarāvaṃ tu tridinānte samuddharet / | Context | 
	| ŚdhSaṃh, 2, 12, 154.2 | 
	| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Context | 
	| ŚdhSaṃh, 2, 12, 190.2 | 
	| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Context | 
	| ŚdhSaṃh, 2, 12, 212.1 | 
	| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Context |