| ÅK, 1, 25, 43.2 |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Context |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Context |
| BhPr, 2, 3, 187.2 |
| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // | Context |
| RAdhy, 1, 190.2 |
| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Context |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Context |
| RAdhy, 1, 314.1 |
| teṣu kāryā yatnena gartakāḥ / | Context |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Context |
| RArṇ, 12, 246.1 |
| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Context |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Context |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Context |
| RArṇ, 4, 11.2 |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Context |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Context |
| RCint, 3, 64.2 |
| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Context |
| RCūM, 11, 47.1 |
| balinālipya yatnena trivāraṃ pariśoṣayet / | Context |
| RCūM, 13, 4.1 |
| tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / | Context |
| RCūM, 13, 72.2 |
| pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // | Context |
| RCūM, 16, 29.1 |
| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Context |
| RCūM, 4, 45.2 |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Context |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Context |
| RHT, 10, 9.2 |
| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // | Context |
| RHT, 18, 38.2 |
| uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // | Context |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Context |
| RHT, 4, 26.2 |
| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Context |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Context |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Context |
| RKDh, 1, 1, 132.1 |
| rodhayedatha yatnena rasagarbhaghaṭīmukham / | Context |
| RKDh, 1, 1, 222.2 |
| saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // | Context |
| RKDh, 1, 1, 227.1 |
| yathā na śuṣkatāmeti tathā yatnaṃ samācaret / | Context |
| RPSudh, 1, 82.1 |
| biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / | Context |
| RPSudh, 1, 159.1 |
| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Context |
| RPSudh, 2, 28.1 |
| cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Context |
| RPSudh, 2, 41.2 |
| utkhanyotkhanya yatnena sūtabhasma samāharet // | Context |
| RPSudh, 4, 88.1 |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Context |
| RPSudh, 4, 118.2 |
| anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // | Context |
| RPSudh, 5, 6.3 |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Context |
| RRÅ, R.kh., 1, 22.1 |
| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / | Context |
| RRÅ, R.kh., 2, 8.2 |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Context |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Context |
| RRÅ, R.kh., 3, 18.2 |
| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / | Context |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Context |
| RRÅ, R.kh., 8, 12.1 |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Context |
| RRÅ, V.kh., 1, 75.1 |
| nāsau siddhimavāpnoti yatnakoṭiśatairapi / | Context |
| RRÅ, V.kh., 10, 20.1 |
| yatnena mṛtanāgena vāpo deyo drutasya ca / | Context |
| RRÅ, V.kh., 14, 80.1 |
| yāvacchataguṇaṃ yatnādanenaiva tu sārayet / | Context |
| RRÅ, V.kh., 15, 87.1 |
| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Context |
| RRÅ, V.kh., 15, 91.1 |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Context |
| RRÅ, V.kh., 19, 132.2 |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Context |
| RRÅ, V.kh., 20, 75.1 |
| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Context |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
| RRS, 3, 89.2 |
| balinālipya yatnena trivāraṃ pariśoṣya ca // | Context |
| RRS, 5, 120.1 |
| śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / | Context |
| RRS, 8, 97.2 |
| bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // | Context |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Context |
| RRS, 9, 19.2 |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Context |
| RRS, 9, 20.2 |
| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Context |