| RAdhy, 1, 254.2 | 
	| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Context | 
	| RAdhy, 1, 285.1 | 
	| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Context | 
	| RAdhy, 1, 286.2 | 
	| yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // | Context | 
	| RAdhy, 1, 348.1 | 
	| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Context | 
	| RAdhy, 1, 356.1 | 
	| khoṭā sahasrasya pravedhakaḥ / | Context | 
	| RAdhy, 1, 438.2 | 
	| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Context | 
	| RArṇ, 11, 198.3 | 
	| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Context | 
	| RArṇ, 11, 207.2 | 
	| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Context | 
	| RArṇ, 11, 208.1 | 
	| khoṭādayastu ye pañca vihāya jalukākṛti / | Context | 
	| RArṇ, 12, 1.3 | 
	| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Context | 
	| RArṇ, 12, 76.1 | 
	| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Context | 
	| RArṇ, 12, 91.2 | 
	| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 12, 136.2 | 
	| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 12, 273.2 | 
	| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Context | 
	| RArṇ, 12, 327.2 | 
	| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context | 
	| RArṇ, 12, 333.2 | 
	| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context | 
	| RArṇ, 12, 381.2 | 
	| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Context | 
	| RArṇ, 14, 6.3 | 
	| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Context | 
	| RArṇ, 14, 42.1 | 
	| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 14, 49.2 | 
	| rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam // | Context | 
	| RArṇ, 14, 58.1 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Context | 
	| RArṇ, 14, 58.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Context | 
	| RArṇ, 14, 62.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 14, 64.1 | 
	| taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā / | Context | 
	| RArṇ, 14, 67.1 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Context | 
	| RArṇ, 14, 71.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 14, 72.1 | 
	| tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / | Context | 
	| RArṇ, 14, 84.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 14, 85.1 | 
	| taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ / | Context | 
	| RArṇ, 14, 93.1 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Context | 
	| RArṇ, 14, 93.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Context | 
	| RArṇ, 14, 96.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 14, 101.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 14, 102.1 | 
	| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Context | 
	| RArṇ, 14, 104.2 | 
	| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Context | 
	| RArṇ, 14, 108.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 14, 109.1 | 
	| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Context | 
	| RArṇ, 14, 111.1 | 
	| pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / | Context | 
	| RArṇ, 14, 111.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Context | 
	| RArṇ, 14, 136.2 | 
	| taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā // | Context | 
	| RArṇ, 14, 173.2 | 
	| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Context | 
	| RArṇ, 15, 3.1 | 
	| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / | Context | 
	| RArṇ, 15, 10.2 | 
	| sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // | Context | 
	| RArṇ, 15, 11.3 | 
	| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Context | 
	| RArṇ, 15, 24.0 | 
	| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // | Context | 
	| RArṇ, 15, 27.1 | 
	| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / | Context | 
	| RArṇ, 15, 43.2 | 
	| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 48.3 | 
	| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Context | 
	| RArṇ, 15, 53.1 | 
	| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Context | 
	| RArṇ, 15, 58.1 | 
	| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Context | 
	| RArṇ, 15, 58.2 | 
	| tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // | Context | 
	| RArṇ, 15, 62.1 | 
	| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context | 
	| RArṇ, 15, 64.1 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context | 
	| RArṇ, 15, 68.1 | 
	| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Context | 
	| RArṇ, 15, 69.1 | 
	| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / | Context | 
	| RArṇ, 15, 70.1 | 
	| śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / | Context | 
	| RArṇ, 15, 73.1 | 
	| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Context | 
	| RArṇ, 15, 75.1 | 
	| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Context | 
	| RArṇ, 15, 108.1 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context | 
	| RArṇ, 15, 109.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 111.2 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 112.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 113.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 114.3 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 15, 115.1 | 
	| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Context | 
	| RArṇ, 15, 115.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 118.2 | 
	| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Context | 
	| RArṇ, 15, 119.1 | 
	| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Context | 
	| RArṇ, 15, 123.0 | 
	| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // | Context | 
	| RArṇ, 15, 124.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 15, 132.2 | 
	| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Context | 
	| RArṇ, 15, 135.2 | 
	| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Context | 
	| RArṇ, 15, 137.2 | 
	| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // | Context | 
	| RArṇ, 15, 138.3 | 
	| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Context | 
	| RArṇ, 15, 139.3 | 
	| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Context | 
	| RArṇ, 15, 144.3 | 
	| khoṭastu jāyate hemni saha hemnā tu sārayet / | Context | 
	| RArṇ, 15, 147.1 | 
	| khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / | Context | 
	| RArṇ, 15, 152.0 | 
	| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Context | 
	| RArṇ, 15, 155.1 | 
	| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / | Context | 
	| RArṇ, 15, 157.2 | 
	| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // | Context | 
	| RArṇ, 15, 162.2 | 
	| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Context | 
	| RArṇ, 15, 164.1 | 
	| khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / | Context | 
	| RArṇ, 15, 171.1 | 
	| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Context | 
	| RArṇ, 15, 171.2 | 
	| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Context | 
	| RArṇ, 15, 172.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Context | 
	| RArṇ, 15, 173.2 | 
	| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 185.2 | 
	| lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // | Context | 
	| RArṇ, 15, 188.2 | 
	| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 190.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 192.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 194.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context | 
	| RArṇ, 15, 197.1 | 
	| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Context | 
	| RArṇ, 15, 199.1 | 
	| pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / | Context | 
	| RArṇ, 15, 203.2 | 
	| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // | Context | 
	| RArṇ, 16, 2.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Context | 
	| RArṇ, 16, 13.1 | 
	| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Context | 
	| RArṇ, 16, 21.2 | 
	| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Context | 
	| RArṇ, 16, 30.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 16, 31.1 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Context | 
	| RArṇ, 16, 41.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 16, 60.2 | 
	| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Context | 
	| RArṇ, 16, 61.1 | 
	| khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / | Context | 
	| RArṇ, 16, 62.1 | 
	| pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ / | Context | 
	| RArṇ, 17, 120.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 17, 121.1 | 
	| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / | Context | 
	| RArṇ, 6, 113.3 | 
	| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Context | 
	| RCint, 3, 165.1 | 
	| jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / | Context | 
	| RCūM, 14, 195.2 | 
	| śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // | Context | 
	| RHT, 14, 10.1 | 
	| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Context | 
	| RHT, 14, 12.2 | 
	| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Context | 
	| RHT, 14, 14.2 | 
	| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Context | 
	| RHT, 14, 15.2 | 
	| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Context | 
	| RHT, 14, 18.1 | 
	| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context | 
	| RHT, 4, 23.1 | 
	| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Context | 
	| RKDh, 1, 1, 119.1 | 
	| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Context | 
	| RKDh, 1, 1, 248.0 | 
	| lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet // | Context | 
	| RPSudh, 2, 2.1 | 
	| baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / | Context | 
	| RPSudh, 2, 20.2 | 
	| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Context | 
	| RPSudh, 2, 21.1 | 
	| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Context | 
	| RPSudh, 2, 49.1 | 
	| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Context | 
	| RPSudh, 2, 81.1 | 
	| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Context | 
	| RPSudh, 2, 88.2 | 
	| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Context | 
	| RPSudh, 2, 89.1 | 
	| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context | 
	| RRÅ, R.kh., 3, 30.1 | 
	| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Context | 
	| RRÅ, V.kh., 10, 7.2 | 
	| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Context | 
	| RRÅ, V.kh., 10, 31.2 | 
	| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Context | 
	| RRÅ, V.kh., 10, 57.1 | 
	| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Context | 
	| RRÅ, V.kh., 12, 21.1 | 
	| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Context | 
	| RRÅ, V.kh., 12, 21.2 | 
	| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Context | 
	| RRÅ, V.kh., 14, 54.2 | 
	| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Context | 
	| RRÅ, V.kh., 14, 58.2 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Context | 
	| RRÅ, V.kh., 14, 66.1 | 
	| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / | Context | 
	| RRÅ, V.kh., 14, 78.1 | 
	| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Context | 
	| RRÅ, V.kh., 14, 89.2 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // | Context | 
	| RRÅ, V.kh., 14, 97.2 | 
	| dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // | Context | 
	| RRÅ, V.kh., 15, 24.2 | 
	| pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 15, 61.2 | 
	| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 16, 29.2 | 
	| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 16, 40.1 | 
	| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Context | 
	| RRÅ, V.kh., 16, 82.1 | 
	| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Context | 
	| RRÅ, V.kh., 16, 94.2 | 
	| tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // | Context | 
	| RRÅ, V.kh., 16, 102.1 | 
	| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Context | 
	| RRÅ, V.kh., 18, 138.2 | 
	| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Context | 
	| RRÅ, V.kh., 18, 139.1 | 
	| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Context | 
	| RRÅ, V.kh., 18, 146.2 | 
	| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 18, 161.1 | 
	| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context | 
	| RRÅ, V.kh., 20, 9.2 | 
	| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Context | 
	| RRÅ, V.kh., 20, 29.2 | 
	| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Context | 
	| RRÅ, V.kh., 20, 30.2 | 
	| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 31.3 | 
	| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 34.3 | 
	| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context | 
	| RRÅ, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context | 
	| RRÅ, V.kh., 20, 36.2 | 
	| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Context | 
	| RRÅ, V.kh., 20, 38.2 | 
	| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Context | 
	| RRÅ, V.kh., 20, 40.0 | 
	| bhavatyeṣa khoṭo vai sarvakāryakṛt // | Context | 
	| RRÅ, V.kh., 20, 41.3 | 
	| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 43.0 | 
	| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 46.2 | 
	| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Context | 
	| RRÅ, V.kh., 20, 49.2 | 
	| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Context | 
	| RRÅ, V.kh., 20, 58.1 | 
	| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Context | 
	| RRÅ, V.kh., 4, 11.2 | 
	| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Context | 
	| RRÅ, V.kh., 4, 64.1 | 
	| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Context | 
	| RRÅ, V.kh., 4, 65.2 | 
	| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 4, 69.1 | 
	| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Context | 
	| RRÅ, V.kh., 4, 85.1 | 
	| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Context | 
	| RRÅ, V.kh., 4, 92.3 | 
	| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // | Context | 
	| RRÅ, V.kh., 4, 93.2 | 
	| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / | Context | 
	| RRÅ, V.kh., 4, 112.1 | 
	| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Context | 
	| RRÅ, V.kh., 4, 113.1 | 
	| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Context | 
	| RRÅ, V.kh., 4, 119.2 | 
	| etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // | Context | 
	| RRÅ, V.kh., 4, 127.2 | 
	| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // | Context | 
	| RRÅ, V.kh., 4, 130.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / | Context | 
	| RRÅ, V.kh., 4, 132.1 | 
	| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Context | 
	| RRÅ, V.kh., 4, 133.2 | 
	| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 4, 137.1 | 
	| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Context | 
	| RRÅ, V.kh., 4, 150.1 | 
	| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Context | 
	| RRÅ, V.kh., 5, 11.1 | 
	| aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam / | Context | 
	| RRÅ, V.kh., 6, 45.1 | 
	| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Context | 
	| RRÅ, V.kh., 6, 60.1 | 
	| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Context | 
	| RRÅ, V.kh., 6, 88.1 | 
	| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Context | 
	| RRÅ, V.kh., 6, 90.2 | 
	| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Context | 
	| RRÅ, V.kh., 6, 95.2 | 
	| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Context | 
	| RRÅ, V.kh., 6, 96.1 | 
	| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Context | 
	| RRÅ, V.kh., 6, 96.2 | 
	| andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // | Context | 
	| RRÅ, V.kh., 6, 98.2 | 
	| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Context | 
	| RRÅ, V.kh., 6, 99.2 | 
	| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // | Context | 
	| RRÅ, V.kh., 6, 100.2 | 
	| tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // | Context | 
	| RRÅ, V.kh., 6, 101.1 | 
	| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Context | 
	| RRÅ, V.kh., 6, 104.1 | 
	| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Context | 
	| RRÅ, V.kh., 6, 108.2 | 
	| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Context | 
	| RRÅ, V.kh., 7, 1.2 | 
	| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Context | 
	| RRÅ, V.kh., 7, 21.2 | 
	| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Context | 
	| RRÅ, V.kh., 7, 22.2 | 
	| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 7, 23.2 | 
	| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Context | 
	| RRÅ, V.kh., 7, 24.2 | 
	| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Context | 
	| RRÅ, V.kh., 7, 25.1 | 
	| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Context | 
	| RRÅ, V.kh., 7, 25.2 | 
	| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Context | 
	| RRÅ, V.kh., 7, 30.1 | 
	| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Context | 
	| RRÅ, V.kh., 7, 33.1 | 
	| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Context | 
	| RRÅ, V.kh., 7, 35.1 | 
	| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Context | 
	| RRÅ, V.kh., 7, 35.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Context | 
	| RRÅ, V.kh., 7, 37.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 7, 37.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 7, 38.2 | 
	| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Context | 
	| RRÅ, V.kh., 7, 51.2 | 
	| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Context | 
	| RRÅ, V.kh., 7, 55.2 | 
	| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Context | 
	| RRÅ, V.kh., 7, 59.2 | 
	| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Context | 
	| RRÅ, V.kh., 7, 62.1 | 
	| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Context | 
	| RRÅ, V.kh., 7, 73.4 | 
	| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 7, 84.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Context | 
	| RRÅ, V.kh., 7, 89.1 | 
	| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Context | 
	| RRÅ, V.kh., 7, 92.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Context | 
	| RRÅ, V.kh., 7, 96.2 | 
	| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Context | 
	| RRÅ, V.kh., 7, 97.2 | 
	| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 7, 98.1 | 
	| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / | Context | 
	| RRÅ, V.kh., 7, 99.2 | 
	| anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // | Context | 
	| RRÅ, V.kh., 7, 102.2 | 
	| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Context | 
	| RRÅ, V.kh., 7, 120.2 | 
	| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Context | 
	| RRÅ, V.kh., 7, 124.2 | 
	| tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // | Context | 
	| RRÅ, V.kh., 8, 4.1 | 
	| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Context | 
	| RRÅ, V.kh., 8, 35.2 | 
	| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // | Context | 
	| RRÅ, V.kh., 8, 42.1 | 
	| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Context | 
	| RRÅ, V.kh., 8, 42.2 | 
	| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Context | 
	| RRÅ, V.kh., 8, 43.1 | 
	| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Context | 
	| RRÅ, V.kh., 8, 43.2 | 
	| jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // | Context | 
	| RRÅ, V.kh., 8, 50.2 | 
	| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Context | 
	| RRÅ, V.kh., 8, 51.1 | 
	| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Context | 
	| RRÅ, V.kh., 8, 54.1 | 
	| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Context | 
	| RRÅ, V.kh., 8, 56.1 | 
	| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Context | 
	| RRÅ, V.kh., 8, 59.1 | 
	| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Context | 
	| RRÅ, V.kh., 8, 60.1 | 
	| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Context | 
	| RRÅ, V.kh., 8, 61.2 | 
	| anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // | Context | 
	| RRÅ, V.kh., 8, 67.1 | 
	| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Context | 
	| RRÅ, V.kh., 8, 104.3 | 
	| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Context | 
	| RRÅ, V.kh., 8, 106.2 | 
	| asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // | Context | 
	| RRÅ, V.kh., 8, 107.1 | 
	| samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / | Context | 
	| RRÅ, V.kh., 9, 20.1 | 
	| dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / | Context | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Context | 
	| RRÅ, V.kh., 9, 26.1 | 
	| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Context | 
	| RRÅ, V.kh., 9, 32.1 | 
	| anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet / | Context | 
	| RRÅ, V.kh., 9, 33.1 | 
	| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / | Context | 
	| RRÅ, V.kh., 9, 33.2 | 
	| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Context | 
	| RRÅ, V.kh., 9, 36.2 | 
	| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // | Context | 
	| RRÅ, V.kh., 9, 37.2 | 
	| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Context | 
	| RRÅ, V.kh., 9, 38.1 | 
	| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Context | 
	| RRÅ, V.kh., 9, 39.1 | 
	| anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat / | Context | 
	| RRÅ, V.kh., 9, 79.2 | 
	| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Context | 
	| RRÅ, V.kh., 9, 80.1 | 
	| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / | Context | 
	| RRÅ, V.kh., 9, 104.2 | 
	| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Context | 
	| RRÅ, V.kh., 9, 105.2 | 
	| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Context | 
	| RRÅ, V.kh., 9, 106.2 | 
	| anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 9, 107.2 | 
	| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // | Context | 
	| RRÅ, V.kh., 9, 116.1 | 
	| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Context | 
	| RRÅ, V.kh., 9, 116.2 | 
	| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Context | 
	| RRÅ, V.kh., 9, 116.2 | 
	| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Context | 
	| RRÅ, V.kh., 9, 131.1 | 
	| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Context | 
	| RRS, 11, 61.2 | 
	| kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // | Context | 
	| RRS, 11, 71.2 | 
	| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Context | 
	| RRS, 5, 229.2 | 
	| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // | Context | 
	| RSK, 1, 17.1 | 
	| pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / | Context |