| ÅK, 1, 25, 58.1 | 
	| evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / | Context | 
	| ÅK, 1, 25, 70.2 | 
	| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Context | 
	| ÅK, 1, 26, 159.1 | 
	| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Context | 
	| ÅK, 2, 1, 222.2 | 
	| yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // | Context | 
	| RājNigh, 13, 15.2 | 
	| kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam // | Context | 
	| RCūM, 11, 60.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Context | 
	| RCūM, 14, 186.1 | 
	| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Context | 
	| RCūM, 14, 197.2 | 
	| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context | 
	| RCūM, 4, 60.1 | 
	| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Context | 
	| RCūM, 4, 72.2 | 
	| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Context | 
	| RCūM, 5, 106.1 | 
	| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Context | 
	| RCūM, 5, 114.1 | 
	| gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / | Context | 
	| RRÅ, V.kh., 12, 19.1 | 
	| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Context | 
	| RRS, 10, 12.1 | 
	| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Context | 
	| RRS, 10, 19.1 | 
	| gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / | Context | 
	| RRS, 3, 99.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Context | 
	| RRS, 8, 49.2 | 
	| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Context |