| ÅK, 2, 1, 197.1 |
| capalā bahubhedā ca sarvalohasvarūpataḥ / | Context |
| ÅK, 2, 1, 198.2 |
| sattvalohasvarūpāste haritalohabhāk // | Context |
| RArṇ, 1, 17.2 |
| jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / | Context |
| RArṇ, 7, 72.1 |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Context |
| RCūM, 11, 62.3 |
| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // | Context |
| RCūM, 3, 16.1 |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Context |
| RCūM, 4, 85.1 |
| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Context |
| RCūM, 4, 86.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Context |
| RMañj, 1, 3.1 |
| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / | Context |
| RPSudh, 1, 44.2 |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Context |
| RRS, 11, 80.1 |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Context |
| RRS, 3, 101.3 |
| nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // | Context |
| RRS, 7, 10.1 |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Context |
| RRS, 8, 65.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Context |
| RRS, 8, 66.1 |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Context |