| ÅK, 1, 26, 63.2 |
| nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // | Context |
| ÅK, 1, 26, 73.1 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / | Context |
| ÅK, 1, 26, 115.1 |
| nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / | Context |
| ÅK, 1, 26, 125.2 |
| sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // | Context |
| ÅK, 1, 26, 127.2 |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // | Context |
| ÅK, 1, 26, 133.2 |
| kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // | Context |
| ÅK, 1, 26, 136.2 |
| pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // | Context |
| ÅK, 1, 26, 137.2 |
| bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // | Context |
| ÅK, 1, 26, 215.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // | Context |
| ÅK, 2, 1, 17.2 |
| ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // | Context |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Context |
| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Context |
| RAdhy, 1, 110.2 |
| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Context |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Context |
| RAdhy, 1, 169.2 |
| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Context |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Context |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Context |
| RAdhy, 1, 428.2 |
| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Context |
| RAdhy, 1, 430.2 |
| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // | Context |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Context |
| RAdhy, 1, 450.1 |
| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Context |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Context |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context |
| RArṇ, 12, 345.2 |
| vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // | Context |
| RArṇ, 12, 347.2 |
| vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / | Context |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Context |
| RArṇ, 12, 353.3 |
| sarvarogavinirmukto jīvedvaktre vidhāraṇāt // | Context |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Context |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Context |
| RArṇ, 14, 25.2 |
| māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // | Context |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Context |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Context |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Context |
| RArṇ, 14, 31.2 |
| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Context |
| RArṇ, 14, 32.2 |
| aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // | Context |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Context |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Context |
| RArṇ, 14, 44.2 |
| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Context |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Context |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Context |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context |
| RArṇ, 15, 130.2 |
| saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / | Context |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Context |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Context |
| RCūM, 14, 148.3 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Context |
| RCūM, 16, 79.2 |
| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Context |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Context |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Context |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Context |
| RHT, 16, 7.1 |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Context |
| RKDh, 1, 1, 81.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / | Context |
| RKDh, 1, 1, 83.1 |
| rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / | Context |
| RKDh, 1, 1, 85.1 |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / | Context |
| RKDh, 1, 1, 93.2 |
| nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // | Context |
| RKDh, 1, 1, 106.2 |
| upariṣṭād adhovaktrāṃ dattvā samyagvilepayet // | Context |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Context |
| RMañj, 6, 22.2 |
| dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // | Context |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Context |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Context |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Context |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Context |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Context |
| RPSudh, 2, 97.1 |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Context |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Context |
| RRÅ, V.kh., 1, 34.2 |
| tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // | Context |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Context |
| RRÅ, V.kh., 18, 127.2 |
| dhārayed vaktramadhye tu tato lohāni vedhayet / | Context |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Context |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Context |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Context |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Context |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Context |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Context |
| RRS, 5, 173.2 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Context |
| RRS, 9, 33.1 |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Context |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Context |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Context |