| ÅK, 1, 25, 48.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / | Context |
| ÅK, 1, 25, 48.2 |
| niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // | Context |
| ÅK, 1, 25, 51.2 |
| mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // | Context |
| ÅK, 1, 25, 82.1 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / | Context |
| ÅK, 1, 25, 92.2 |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Context |
| ÅK, 1, 25, 106.2 |
| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Context |
| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Context |
| ÅK, 1, 26, 178.2 |
| mūṣā sā musalākhyā ca cakribaddharase tathā // | Context |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Context |
| ÅK, 2, 1, 49.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / | Context |
| ÅK, 2, 1, 75.1 |
| khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate / | Context |
| ÅK, 2, 1, 91.2 |
| pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // | Context |
| ÅK, 2, 1, 92.2 |
| kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // | Context |
| ÅK, 2, 1, 199.1 |
| viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / | Context |
| ÅK, 2, 1, 273.2 |
| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Context |
| ÅK, 2, 1, 341.1 |
| kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / | Context |
| BhPr, 1, 8, 127.2 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // | Context |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Context |
| BhPr, 2, 3, 36.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Context |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Context |
| MPālNigh, 4, 46.1 |
| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Context |
| MPālNigh, 4, 47.1 |
| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Context |
| RAdhy, 1, 67.1 |
| yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / | Context |
| RAdhy, 1, 141.1 |
| yavākhyākadalīśigruciñcāphalapunarnavā / | Context |
| RAdhy, 1, 304.1 |
| gandhakāmalasārākhyo haritālo manaḥśilā / | Context |
| RArṇ, 12, 101.2 |
| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Context |
| RArṇ, 12, 225.1 |
| mūṣākhye veṇuyantre ca trivāramapi bhāvayet / | Context |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Context |
| RArṇ, 12, 262.2 |
| praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / | Context |
| RArṇ, 12, 282.1 |
| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Context |
| RArṇ, 14, 23.0 |
| śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Context |
| RArṇ, 9, 6.2 |
| viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // | Context |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Context |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Context |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Context |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Context |
| RCint, 5, 3.0 |
| gandhakamatra navanītākhyamupādeyam // | Context |
| RCint, 7, 64.1 |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Context |
| RCint, 8, 98.1 |
| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Context |
| RCint, 8, 99.2 |
| trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // | Context |
| RCint, 8, 124.2 |
| karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // | Context |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Context |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Context |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context |
| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Context |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Context |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context |
| RCūM, 11, 4.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Context |
| RCūM, 11, 32.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / | Context |
| RCūM, 11, 54.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Context |
| RCūM, 11, 69.2 |
| tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // | Context |
| RCūM, 11, 96.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Context |
| RCūM, 11, 97.3 |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // | Context |
| RCūM, 11, 107.1 |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Context |
| RCūM, 12, 31.1 |
| puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RCūM, 14, 151.1 |
| arjunākhyasya vṛkṣasya mahārājagirerapi / | Context |
| RCūM, 14, 179.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Context |
| RCūM, 4, 50.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Context |
| RCūM, 4, 53.2 |
| mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // | Context |
| RCūM, 4, 82.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Context |
| RCūM, 4, 107.1 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Context |
| RCūM, 5, 4.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Context |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Context |
| RCūM, 5, 143.2 |
| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // | Context |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RHT, 11, 8.1 |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Context |
| RHT, 11, 8.1 |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Context |
| RHT, 3, 29.1 |
| no preview | Context |
| RHT, 9, 5.2 |
| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // | Context |
| RKDh, 1, 1, 37.1 |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Context |
| RKDh, 1, 1, 61.1 |
| patanti yena tadyantraṃ siddhasārākhyam īritam / | Context |
| RKDh, 1, 1, 180.2 |
| mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane // | Context |
| RKDh, 1, 2, 7.1 |
| śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ / | Context |
| RKDh, 1, 2, 29.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Context |
| RMañj, 3, 47.1 |
| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / | Context |
| RMañj, 4, 1.2 |
| kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // | Context |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Context |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context |
| RMañj, 6, 90.2 |
| jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // | Context |
| RMañj, 6, 163.2 |
| rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // | Context |
| RMañj, 6, 177.2 |
| triguṇākhyo raso nāma tripakṣātkampavātanut // | Context |
| RMañj, 6, 188.2 |
| ayamagnikumārākhyo raso mātrāsya raktikā // | Context |
| RMañj, 6, 216.1 |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Context |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Context |
| RPSudh, 1, 144.1 |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Context |
| RPSudh, 10, 3.2 |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Context |
| RPSudh, 10, 3.2 |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Context |
| RPSudh, 10, 7.1 |
| kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā / | Context |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Context |
| RPSudh, 10, 40.2 |
| tiryakpradhamanākhyā ca mṛdusatvasya pātanī // | Context |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Context |
| RPSudh, 2, 15.1 |
| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Context |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Context |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Context |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 6, 63.1 |
| kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Context |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Context |
| RPSudh, 6, 70.1 |
| uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / | Context |
| RPSudh, 6, 77.1 |
| daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Context |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Context |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Context |
| RRÅ, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Context |
| RRÅ, R.kh., 5, 14.0 |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // | Context |
| RRÅ, R.kh., 6, 31.1 |
| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / | Context |
| RRÅ, R.kh., 8, 100.1 |
| gajākhye jāyate bhasma catvāriṃśativaṅgakam / | Context |
| RRÅ, V.kh., 12, 59.1 |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Context |
| RRÅ, V.kh., 14, 45.1 |
| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Context |
| RRÅ, V.kh., 14, 102.2 |
| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Context |
| RRÅ, V.kh., 18, 153.1 |
| cārayenmardayanneva kacchapākhye 'tha jārayet / | Context |
| RRÅ, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Context |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Context |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Context |
| RRÅ, V.kh., 4, 36.1 |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Context |
| RRÅ, V.kh., 5, 2.2 |
| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Context |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Context |
| RRÅ, V.kh., 9, 118.1 |
| krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / | Context |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Context |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Context |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Context |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Context |
| RRS, 3, 10.2 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RRS, 3, 16.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Context |
| RRS, 3, 91.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Context |
| RRS, 3, 113.2 |
| tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Context |
| RRS, 3, 135.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Context |
| RRS, 3, 136.3 |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // | Context |
| RRS, 3, 147.0 |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 4, 37.1 |
| puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RRS, 5, 212.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Context |
| RRS, 8, 42.0 |
| mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // | Context |
| RRS, 8, 62.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Context |
| RRS, 8, 90.0 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Context |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Context |
| RSK, 1, 17.1 |
| pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / | Context |
| ŚdhSaṃh, 2, 12, 83.1 |
| mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / | Context |
| ŚdhSaṃh, 2, 12, 83.2 |
| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // | Context |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Context |
| ŚdhSaṃh, 2, 12, 258.1 |
| rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / | Context |