| ÅK, 1, 26, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / | Context |
| ÅK, 1, 26, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Context |
| ÅK, 1, 26, 78.1 |
| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Context |
| ÅK, 2, 1, 89.2 |
| tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // | Context |
| ÅK, 2, 1, 260.1 |
| saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / | Context |
| BhPr, 1, 8, 198.4 |
| dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // | Context |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Context |
| RArṇ, 16, 103.1 |
| lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / | Context |
| RCūM, 11, 92.2 |
| saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // | Context |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Context |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Context |
| RCūM, 15, 17.2 |
| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Context |
| RCūM, 3, 1.2 |
| sarvauṣadhamaye deśe ramye kūpasamanvite // | Context |
| RCūM, 3, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Context |
| RCūM, 5, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Context |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Context |
| RCūM, 5, 79.2 |
| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Context |
| RKDh, 1, 1, 119.3 |
| kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // | Context |
| RMañj, 4, 31.1 |
| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Context |
| RPSudh, 1, 63.2 |
| nirvāte nirjane deśe dhārayed divasatrayam // | Context |
| RPSudh, 2, 87.1 |
| nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / | Context |
| RPSudh, 4, 6.1 |
| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Context |
| RPSudh, 4, 35.1 |
| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Context |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Context |
| RPSudh, 6, 11.1 |
| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Context |
| RPSudh, 6, 89.1 |
| bhavedgurjarake deśe sadalaṃ pītavarṇakam / | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, V.kh., 1, 22.2 |
| ātaṅkarahite deśe dharmarājye manorame // | Context |
| RRÅ, V.kh., 1, 46.1 |
| aśvatthapattrasadṛśayonideśena śobhitā / | Context |
| RRS, 3, 128.2 |
| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // | Context |
| RRS, 7, 1.2 |
| sarvauṣadhimaye deśe ramye kūpasamanvite // | Context |
| RRS, 9, 67.2 |
| kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // | Context |