| ÅK, 1, 25, 52.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Context |
| ÅK, 2, 1, 233.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Context |
| ÅK, 2, 1, 322.1 |
| bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / | Context |
| RArṇ, 12, 348.1 |
| hema tāraṃ tathā bhānuṃ samabhāgāni kārayet / | Context |
| RCint, 3, 2.2 |
| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Context |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Context |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Context |
| RCūM, 11, 103.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Context |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Context |
| RCūM, 4, 54.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Context |
| RCūM, 9, 17.1 |
| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / | Context |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Context |
| RMañj, 6, 233.2 |
| bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // | Context |
| RRÅ, V.kh., 20, 59.1 |
| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Context |
| RRÅ, V.kh., 3, 99.1 |
| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Context |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Context |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Context |
| RRS, 10, 85.2 |
| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // | Context |
| RRS, 11, 102.1 |
| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Context |
| RRS, 3, 142.2 |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Context |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Context |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Context |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Context |