| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Context |
| RAdhy, 1, 84.2 |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Context |
| RAdhy, 1, 255.1 |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Context |
| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Context |
| RArṇ, 11, 206.2 |
| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Context |
| RArṇ, 17, 3.2 |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Context |
| RArṇ, 6, 63.2 |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Context |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Context |
| RPSudh, 2, 3.1 |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Context |
| RSK, 1, 18.1 |
| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Context |