| ÅK, 2, 1, 272.2 |
| sīsasattvaṃ marucchleṣmaśamanaṃ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // | Context |
| RAdhy, 1, 335.1 |
| utkṛṣṭasarjikā sūkṣmacūrṇakam / | Context |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Context |
| RAdhy, 1, 358.1 |
| utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / | Context |
| RAdhy, 1, 367.2 |
| utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // | Context |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Context |
| RAdhy, 1, 452.2 |
| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // | Context |
| RCint, 6, 19.2 |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Context |
| RCūM, 11, 112.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Context |
| RRS, 3, 156.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Context |