| RAdhy, 1, 324.2 |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Context |
| RAdhy, 1, 326.1 |
| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / | Context |
| RAdhy, 1, 383.2 |
| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // | Context |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Context |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Context |
| RMañj, 3, 71.2 |
| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Context |
| RPSudh, 5, 113.1 |
| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Context |
| RPSudh, 6, 44.1 |
| saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / | Context |
| RRĂ…, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Context |
| RRS, 11, 36.1 |
| asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / | Context |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Context |