| ÅK, 2, 1, 202.1 |
| tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt / | Context |
| BhPr, 1, 8, 167.0 |
| muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // | Context |
| BhPr, 1, 8, 169.1 |
| hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / | Context |
| KaiNigh, 2, 138.2 |
| hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam // | Context |
| MPālNigh, 4, 55.0 |
| hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam // | Context |
| RAdhy, 1, 170.1 |
| tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / | Context |
| RAdhy, 1, 172.1 |
| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Context |
| RAdhy, 1, 172.2 |
| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Context |
| RAdhy, 1, 197.2 |
| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Context |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Context |
| RAdhy, 1, 276.3 |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Context |
| RAdhy, 1, 283.2 |
| nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // | Context |
| RAdhy, 1, 285.1 |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Context |
| RAdhy, 1, 287.1 |
| vidhinā tripatho jātyo hīrako jāyate sphuṭam / | Context |
| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Context |
| RAdhy, 1, 296.1 |
| līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / | Context |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Context |
| RAdhy, 1, 300.1 |
| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Context |
| RAdhy, 1, 302.2 |
| pañcame chinnāśchidyante hīrakā dhruvam // | Context |
| RAdhy, 1, 306.1 |
| piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / | Context |
| RAdhy, 1, 312.2 |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Context |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Context |
| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Context |
| RAdhy, 1, 319.2 |
| sukhenāthānayā yuktyā mriyante jātyahīrakāḥ // | Context |
| RArṇ, 6, 86.2 |
| mriyante hīrakāstatra dvandve samyaṅmilanti ca // | Context |
| RCūM, 13, 52.1 |
| nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam / | Context |
| RRS, 4, 2.0 |
| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Context |