| ÅK, 2, 1, 11.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam / | Context |
| BhPr, 1, 8, 166.1 |
| ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca / | Context |
| BhPr, 1, 8, 180.0 |
| māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam // | Context |
| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Context |
| KaiNigh, 2, 141.2 |
| māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // | Context |
| MPālNigh, 4, 51.0 |
| māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam // | Context |
| MPālNigh, 4, 59.1 |
| pravālamuktimāṇikyasūryaśītakaropalāḥ / | Context |
| RArṇ, 16, 16.2 |
| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Context |
| RArṇ, 8, 10.1 |
| māṇikye tu sureśāni rāgā lakṣatrayodaśa / | Context |
| RājNigh, 13, 6.1 |
| māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ / | Context |
| RājNigh, 13, 145.1 |
| māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam / | Context |
| RājNigh, 13, 147.1 |
| māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / | Context |
| RājNigh, 13, 148.2 |
| iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // | Context |
| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Context |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Context |
| RājNigh, 13, 195.1 |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Context |
| RCint, 7, 65.1 |
| puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam / | Context |
| RCint, 7, 67.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCūM, 12, 1.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context |
| RCūM, 12, 4.1 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / | Context |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Context |
| RCūM, 12, 5.3 |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Context |
| RCūM, 12, 5.3 |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Context |
| RCūM, 12, 6.2 |
| cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // | Context |
| RCūM, 12, 7.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Context |
| RCūM, 12, 54.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCūM, 13, 1.1 |
| sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / | Context |
| RCūM, 13, 5.1 |
| māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet / | Context |
| RCūM, 13, 6.2 |
| vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam // | Context |
| RCūM, 16, 88.1 |
| jāraṇājjāyate tena drutamāṇikyasannibhaḥ / | Context |
| RMañj, 3, 98.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RPSudh, 7, 1.1 |
| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Context |
| RPSudh, 7, 4.2 |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Context |
| RPSudh, 7, 5.2 |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Context |
| RPSudh, 7, 6.1 |
| māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / | Context |
| RPSudh, 7, 54.2 |
| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Context |
| RRÅ, V.kh., 17, 64.2 |
| pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam // | Context |
| RRÅ, V.kh., 19, 16.3 |
| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // | Context |
| RRS, 4, 6.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context |
| RRS, 4, 9.0 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // | Context |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Context |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Context |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Context |
| RRS, 4, 12.2 |
| cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // | Context |
| RRS, 4, 13.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Context |
| RRS, 4, 60.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |