| ÅK, 2, 1, 11.2 | 
	|   gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Context | 
	| ÅK, 2, 1, 215.2 | 
	|   kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // | Context | 
	| BhPr, 1, 8, 186.3 | 
	|   maṅgalyāni manojñāni grahadoṣaharāṇi ca // | Context | 
	| BhPr, 1, 8, 187.1 | 
	|   kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Context | 
	| BhPr, 2, 3, 249.3 | 
	|   dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Context | 
	| KaiNigh, 2, 85.1 | 
	|   hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / | Context | 
	| KaiNigh, 2, 87.2 | 
	|   viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Context | 
	| KaiNigh, 2, 94.1 | 
	|   viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / | Context | 
	| MPālNigh, 4, 27.3 | 
	|   kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān // | Context | 
	| MPālNigh, 4, 60.2 | 
	|   māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Context | 
	| RArṇ, 12, 124.2 | 
	|   paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / | Context | 
	| RājNigh, 13, 196.2 | 
	|   yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // | Context | 
	| RājNigh, 13, 210.2 | 
	|   śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Context | 
	| RCūM, 12, 1.2 | 
	|   gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Context | 
	| RCūM, 12, 2.1 | 
	|   grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context | 
	| RCūM, 12, 66.1 | 
	|   sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Context | 
	| RCūM, 14, 197.2 | 
	|   taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context | 
	| RCūM, 5, 10.1 | 
	|   mardakaścipiṭo'dhastāt sugrahaśca śikhopari / | Context | 
	| RRS, 4, 6.2 | 
	|   gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Context | 
	| RRS, 4, 7.1 | 
	|   grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context | 
	| RRS, 4, 76.1 | 
	|   sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / | Context | 
	| RRS, 5, 231.2 | 
	|   taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context | 
	| ŚdhSaṃh, 2, 12, 4.1 | 
	|   sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Context |