| ÅK, 1, 25, 40.1 |
| vidyādharākhyayantrasthād ārdrakadravamarditāt / | Kontext |
| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| ÅK, 1, 25, 101.2 |
| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Kontext |
| ÅK, 1, 25, 104.2 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Kontext |
| ÅK, 1, 26, 1.1 |
| raso niyantryate yena yantraṃ taditi kathyate / | Kontext |
| ÅK, 1, 26, 8.3 |
| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Kontext |
| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| ÅK, 1, 26, 27.1 |
| pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / | Kontext |
| ÅK, 1, 26, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext |
| ÅK, 1, 26, 37.1 |
| yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / | Kontext |
| ÅK, 1, 26, 38.1 |
| evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam / | Kontext |
| ÅK, 1, 26, 52.2 |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |
| ÅK, 1, 26, 53.1 |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / | Kontext |
| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext |
| ÅK, 1, 26, 85.2 |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Kontext |
| ÅK, 1, 26, 97.2 |
| kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // | Kontext |
| ÅK, 1, 26, 98.1 |
| cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / | Kontext |
| ÅK, 1, 26, 102.2 |
| koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // | Kontext |
| ÅK, 1, 26, 108.2 |
| haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // | Kontext |
| ÅK, 1, 26, 122.2 |
| rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // | Kontext |
| ÅK, 1, 26, 131.1 |
| vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / | Kontext |
| ÅK, 1, 26, 131.2 |
| dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // | Kontext |
| ÅK, 1, 26, 200.2 |
| yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // | Kontext |
| ÅK, 1, 26, 201.1 |
| oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / | Kontext |
| ÅK, 1, 26, 234.2 |
| vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // | Kontext |
| ÅK, 1, 26, 235.2 |
| upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // | Kontext |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext |
| ÅK, 2, 1, 58.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // | Kontext |
| ÅK, 2, 1, 148.1 |
| yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / | Kontext |
| BhPr, 2, 3, 34.2 |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 40.1 |
| svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Kontext |
| BhPr, 2, 3, 40.2 |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext |
| BhPr, 2, 3, 41.2 |
| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 161.2 |
| yantre vidyādhare kuryādrasendrasyordhvapātanam // | Kontext |
| BhPr, 2, 3, 163.2 |
| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext |
| BhPr, 2, 3, 187.2 |
| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // | Kontext |
| BhPr, 2, 3, 188.1 |
| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / | Kontext |
| BhPr, 2, 3, 221.2 |
| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Kontext |
| RAdhy, 1, 59.2 |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 67.1 |
| yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / | Kontext |
| RAdhy, 1, 156.3 |
| gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // | Kontext |
| RAdhy, 1, 157.1 |
| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext |
| RAdhy, 1, 163.1 |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext |
| RAdhy, 1, 247.2 |
| yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // | Kontext |
| RAdhy, 1, 248.1 |
| koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / | Kontext |
| RAdhy, 1, 379.1 |
| yaṃtre yaṃtre punastāni svedyāni praharadvayam / | Kontext |
| RAdhy, 1, 379.1 |
| yaṃtre yaṃtre punastāni svedyāni praharadvayam / | Kontext |
| RAdhy, 1, 411.2 |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // | Kontext |
| RAdhy, 1, 417.2 |
| tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // | Kontext |
| RAdhy, 1, 432.1 |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext |
| RAdhy, 1, 447.1 |
| ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / | Kontext |
| RAdhy, 1, 447.2 |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Kontext |
| RArṇ, 10, 44.1 |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 83.1 |
| pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / | Kontext |
| RArṇ, 11, 117.1 |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext |
| RArṇ, 11, 117.2 |
| taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // | Kontext |
| RArṇ, 12, 6.3 |
| yantre vidyādhare devi gaganaṃ tatra jārayet // | Kontext |
| RArṇ, 12, 21.1 |
| grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Kontext |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Kontext |
| RArṇ, 12, 159.1 |
| bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / | Kontext |
| RArṇ, 14, 60.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 79.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 82.2 |
| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 95.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 100.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 103.2 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt // | Kontext |
| RArṇ, 14, 116.1 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu / | Kontext |
| RArṇ, 14, 128.2 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu // | Kontext |
| RArṇ, 15, 95.1 |
| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / | Kontext |
| RArṇ, 17, 62.2 |
| athavā yantrakārasya caikadvitripalakramāt // | Kontext |
| RArṇ, 17, 103.2 |
| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 4, 2.3 |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext |
| RArṇ, 4, 3.2 |
| mṛnmayāni ca yantrāṇi musalolūkhalāni ca // | Kontext |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RArṇ, 4, 13.1 |
| evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet / | Kontext |
| RArṇ, 4, 20.2 |
| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Kontext |
| RArṇ, 4, 21.1 |
| auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate / | Kontext |
| RArṇ, 4, 22.2 |
| tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // | Kontext |
| RArṇ, 4, 25.2 |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext |
| RArṇ, 4, 25.2 |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext |
| RArṇ, 4, 25.3 |
| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext |
| RArṇ, 4, 29.2 |
| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Kontext |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
| RArṇ, 4, 65.1 |
| yantramūṣāgnimānāni varṇitāni sureśvari / | Kontext |
| RArṇ, 6, 63.2 |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 2, 17.0 |
| prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // | Kontext |
| RCint, 2, 17.0 |
| prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // | Kontext |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 74.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext |
| RCint, 8, 21.2 |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 14, 68.1 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Kontext |
| RCūM, 14, 149.1 |
| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Kontext |
| RCūM, 14, 213.2 |
| ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // | Kontext |
| RCūM, 14, 227.2 |
| svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 16, 26.2 |
| pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // | Kontext |
| RCūM, 16, 27.2 |
| yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // | Kontext |
| RCūM, 16, 43.2 |
| pañcamādhyāyanirdiṣṭe yantre caivāntarālike / | Kontext |
| RCūM, 4, 42.1 |
| vidyādharākhyayantrasthādārdrakadrāvamarditāt / | Kontext |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| RCūM, 4, 102.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RCūM, 4, 105.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext |
| RCūM, 5, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / | Kontext |
| RCūM, 5, 2.2 |
| yantryate pārado yasmāttasmādyantramitīritam // | Kontext |
| RCūM, 5, 7.2 |
| gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // | Kontext |
| RCūM, 5, 27.1 |
| pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / | Kontext |
| RCūM, 5, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext |
| RCūM, 5, 38.1 |
| evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam / | Kontext |
| RCūM, 5, 52.2 |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |
| RCūM, 5, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RCūM, 5, 87.2 |
| svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // | Kontext |
| RHT, 16, 24.1 |
| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext |
| RHT, 18, 37.2 |
| ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Kontext |
| RHT, 18, 59.1 |
| yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam / | Kontext |
| RHT, 4, 5.1 |
| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Kontext |
| RHT, 5, 11.1 |
| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Kontext |
| RHT, 5, 12.1 |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext |
| RHT, 5, 13.1 |
| tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / | Kontext |
| RHT, 5, 14.1 |
| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Kontext |
| RHT, 5, 34.2 |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext |
| RHT, 5, 42.2 |
| tālakayogena tathā nirvaṅgaṃ yantrayogena // | Kontext |
| RHT, 6, 3.2 |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext |
| RHT, 6, 8.1 |
| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext |
| RKDh, 1, 1, 3.2 |
| mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // | Kontext |
| RKDh, 1, 1, 7.8 |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext |
| RKDh, 1, 1, 7.8 |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext |
| RKDh, 1, 1, 33.1 |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Kontext |
| RKDh, 1, 1, 33.2 |
| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // | Kontext |
| RKDh, 1, 1, 37.1 |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Kontext |
| RKDh, 1, 1, 42.1 |
| etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / | Kontext |
| RKDh, 1, 1, 43.2 |
| ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // | Kontext |
| RKDh, 1, 1, 44.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RKDh, 1, 1, 45.1 |
| yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat / | Kontext |
| RKDh, 1, 1, 47.2 |
| pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam // | Kontext |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Kontext |
| RKDh, 1, 1, 52.2 |
| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Kontext |
| RKDh, 1, 1, 54.1 |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / | Kontext |
| RKDh, 1, 1, 59.3 |
| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext |
| RKDh, 1, 1, 60.1 |
| vāruṇī jyotir ityādi yantrāṇi syur anekadhā / | Kontext |
| RKDh, 1, 1, 61.1 |
| patanti yena tadyantraṃ siddhasārākhyam īritam / | Kontext |
| RKDh, 1, 1, 64.3 |
| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Kontext |
| RKDh, 1, 1, 66.2 |
| anyapātre kācajādau yantram ākāśasaṃjñitam // | Kontext |
| RKDh, 1, 1, 71.1 |
| idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam / | Kontext |
| RKDh, 1, 1, 75.1 |
| tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / | Kontext |
| RKDh, 1, 1, 75.1 |
| tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / | Kontext |
| RKDh, 1, 1, 76.1 |
| atha rasajāraṇārthaṃ yantrāṇyucyante / | Kontext |
| RKDh, 1, 1, 78.2 |
| haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // | Kontext |
| RKDh, 1, 1, 82.1 |
| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam / | Kontext |
| RKDh, 1, 1, 82.2 |
| no preview | Kontext |
| RKDh, 1, 1, 86.1 |
| etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam / | Kontext |
| RKDh, 1, 1, 100.4 |
| darvikā yantrametaddhi gandhaśodhanasādhakam // | Kontext |
| RKDh, 1, 1, 101.1 |
| etadeva hi yantraṃ tu natahastakasaṃyutam / | Kontext |
| RKDh, 1, 1, 101.2 |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext |
| RKDh, 1, 1, 111.1 |
| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Kontext |
| RKDh, 1, 1, 111.2 |
| idameva somānalayantram / | Kontext |
| RKDh, 1, 1, 114.1 |
| etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / | Kontext |
| RKDh, 1, 1, 127.1 |
| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Kontext |
| RKDh, 1, 1, 128.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 130.2 |
| svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ // | Kontext |
| RKDh, 1, 1, 133.2 |
| yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // | Kontext |
| RKDh, 1, 1, 146.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt / | Kontext |
| RKDh, 1, 1, 146.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RKDh, 1, 1, 147.2 |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Kontext |
| RKDh, 1, 1, 148.5 |
| svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam / | Kontext |
| RKDh, 1, 1, 148.6 |
| vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / | Kontext |
| RKDh, 1, 1, 149.2 |
| paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // | Kontext |
| RKDh, 1, 1, 150.1 |
| balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Kontext |
| RKDh, 1, 1, 155.1 |
| tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / | Kontext |
| RKDh, 1, 1, 164.2 |
| tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // | Kontext |
| RKDh, 1, 1, 165.2 |
| yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // | Kontext |
| RKDh, 1, 1, 228.1 |
| kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt / | Kontext |
| RKDh, 1, 1, 271.1 |
| yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / | Kontext |
| RKDh, 1, 2, 1.1 |
| koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye / | Kontext |
| RKDh, 1, 2, 39.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RKDh, 1, 2, 41.1 |
| no preview | Kontext |
| RKDh, 1, 2, 41.1 |
| no preview | Kontext |
| RKDh, 1, 2, 70.1 |
| dvimukhī kāryā yantrākārā ca vartulā / | Kontext |
| RMañj, 2, 12.1 |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 6, 49.1 |
| yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / | Kontext |
| RPSudh, 1, 11.1 |
| mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca / | Kontext |
| RPSudh, 1, 17.1 |
| tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 59.0 |
| yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // | Kontext |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Kontext |
| RPSudh, 10, 1.1 |
| atha yantrāṇi vakṣyante pārado yena yantryate / | Kontext |
| RPSudh, 10, 1.2 |
| tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // | Kontext |
| RPSudh, 10, 8.2 |
| ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // | Kontext |
| RPSudh, 3, 3.1 |
| ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / | Kontext |
| RPSudh, 3, 3.2 |
| supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Kontext |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext |
| RPSudh, 5, 87.1 |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Kontext |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Kontext |
| RRÅ, R.kh., 2, 22.2 |
| tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // | Kontext |
| RRÅ, R.kh., 2, 28.2 |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 2, 42.2 |
| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Kontext |
| RRÅ, V.kh., 1, 61.2 |
| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 11, 23.2 |
| tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // | Kontext |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 12.1 |
| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / | Kontext |
| RRÅ, V.kh., 12, 14.1 |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Kontext |
| RRÅ, V.kh., 12, 15.1 |
| jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Kontext |
| RRÅ, V.kh., 12, 59.1 |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Kontext |
| RRÅ, V.kh., 15, 83.1 |
| evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / | Kontext |
| RRÅ, V.kh., 15, 117.2 |
| pūrvavatkacchape yantre biḍayogena vai tathā // | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 114.2 |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // | Kontext |
| RRÅ, V.kh., 18, 108.2 |
| grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Kontext |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Kontext |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 3, 65.1 |
| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / | Kontext |
| RRÅ, V.kh., 4, 8.2 |
| evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 4, 24.2 |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext |
| RRÅ, V.kh., 4, 37.1 |
| jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 37.2 |
| evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // | Kontext |
| RRÅ, V.kh., 6, 6.1 |
| adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / | Kontext |
| RRÅ, V.kh., 6, 40.2 |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Kontext |
| RRÅ, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 7, 59.2 |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 100.2 |
| cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet // | Kontext |
| RRÅ, V.kh., 8, 126.2 |
| pūrvavatpācayedyaṃtre drave śuṣke niveśayet // | Kontext |
| RRÅ, V.kh., 9, 58.1 |
| jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / | Kontext |
| RRS, 10, 13.1 |
| krauñcikā yantramātraṃ hi bahudhā parikīrtitā / | Kontext |
| RRS, 10, 20.1 |
| krauñcikā yantramātre hi bahudhā parikīrtitā / | Kontext |
| RRS, 11, 91.2 |
| yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // | Kontext |
| RRS, 11, 113.2 |
| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 5, 39.1 |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext |
| RRS, 5, 64.2 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // | Kontext |
| RRS, 5, 236.1 |
| svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / | Kontext |
| RRS, 8, 39.1 |
| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / | Kontext |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext |
| RRS, 8, 85.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RRS, 8, 88.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext |
| RRS, 9, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / | Kontext |
| RRS, 9, 2.2 |
| yantryate pārado yasmāttasmādyantramiti smṛtam // | Kontext |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RRS, 9, 22.1 |
| evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / | Kontext |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Kontext |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RRS, 9, 25.2 |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Kontext |
| RRS, 9, 32.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // | Kontext |
| RRS, 9, 35.3 |
| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // | Kontext |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RRS, 9, 56.3 |
| etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |
| RRS, 9, 57.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / | Kontext |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RRS, 9, 75.1 |
| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Kontext |
| RRS, 9, 76.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RSK, 1, 19.2 |
| ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // | Kontext |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext |
| ŚdhSaṃh, 2, 12, 165.2 |
| dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // | Kontext |