| ÅK, 1, 25, 23.2 |
| gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // | Context |
| ÅK, 1, 25, 23.2 |
| gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // | Context |
| BhPr, 1, 8, 92.1 |
| yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ / | Context |
| BhPr, 2, 3, 196.1 |
| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / | Context |
| BhPr, 2, 3, 249.3 |
| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Context |
| KaiNigh, 2, 14.1 |
| rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / | Context |
| KaiNigh, 2, 125.2 |
| śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // | Context |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Context |
| RArṇ, 12, 205.2 |
| kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // | Context |
| RājNigh, 13, 153.1 |
| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Context |
| RCint, 7, 29.2 |
| sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet // | Context |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Context |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Context |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Context |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Context |
| RCūM, 4, 21.2 |
| kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / | Context |
| RCūM, 4, 25.2 |
| gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // | Context |
| RMañj, 6, 240.2 |
| kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ // | Context |
| RMañj, 6, 314.2 |
| vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Context |
| RRÅ, R.kh., 4, 52.1 |
| pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |
| RRS, 8, 22.2 |
| gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // | Context |