| ÅK, 1, 26, 28.2 |
| dvivibhāgena vipākena dravyān anyonyayogataḥ // | Context |
| ÅK, 2, 1, 338.2 |
| rasavīryavipākeṣu guṇāḍhyaṃ sitam // | Context |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Context |
| MPālNigh, 4, 6.1 |
| lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Context |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Context |
| RājNigh, 13, 16.1 |
| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Context |
| RājNigh, 13, 19.1 |
| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Context |
| RājNigh, 13, 26.1 |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Context |
| RCint, 8, 220.2 |
| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Context |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Context |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RCūM, 14, 38.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context |
| RCūM, 5, 28.2 |
| vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Context |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Context |
| RPSudh, 3, 13.2 |
| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Context |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Context |
| RPSudh, 6, 38.1 |
| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Context |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RRS, 5, 27.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context |