Ã…K, 1, 26, 28.2 |
dvivibhāgena vipākena dravyān anyonyayogataḥ // | Context |
Ã…K, 2, 1, 338.2 |
rasavīryavipākeṣu guṇāḍhyaṃ sitam // | Context |
BhPr, 1, 8, 85.2 |
vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Context |
MPālNigh, 4, 6.1 |
lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Context |
RArṇ, 1, 53.1 |
rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Context |
RājNigh, 13, 16.1 |
raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Context |
RājNigh, 13, 19.1 |
tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Context |
RājNigh, 13, 26.1 |
sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Context |
RCint, 8, 220.2 |
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Context |
RCint, 8, 222.2 |
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Context |
RCūM, 12, 20.2 |
pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
RCūM, 14, 38.1 |
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context |
RCūM, 5, 28.2 |
vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Context |
RMañj, 2, 56.1 |
rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Context |
RPSudh, 3, 13.2 |
gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Context |
RPSudh, 3, 22.2 |
sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Context |
RPSudh, 6, 38.1 |
vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Context |
RRS, 4, 27.2 |
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Context |
RRS, 5, 27.1 |
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context |