| BhPr, 1, 8, 14.1 |
| tripurasya vadhārthāya nirnimeṣair vilocanaiḥ / | Context |
| BhPr, 1, 8, 113.1 |
| purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / | Context |
| BhPr, 1, 8, 201.2 |
| vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // | Context |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Context |
| RCūM, 9, 19.2 |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Context |
| RRĂ…, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| ŚdhSaṃh, 2, 11, 28.1 |
| tāmrarītidhvanivadhe samagandhakayogataḥ / | Context |