| RAdhy, 1, 464.2 | 
	|   guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // | Context | 
	| RAdhy, 1, 477.1 | 
	|   māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / | Context | 
	| RArṇ, 1, 20.1 | 
	|   jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Context | 
	| RArṇ, 1, 20.1 | 
	|   jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Context | 
	| RArṇ, 1, 22.1 | 
	|   satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Context | 
	| RArṇ, 1, 24.2 | 
	|   teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Context | 
	| RArṇ, 1, 30.2 | 
	|   khaṇḍajñānena deveśi rañjitaṃ sacarācaram // | Context | 
	| RArṇ, 1, 31.2 | 
	|   tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // | Context | 
	| RArṇ, 1, 49.1 | 
	|   brahmajñānena mukto'sau pāpī yo rasanindakaḥ / | Context | 
	| RArṇ, 12, 326.0 | 
	|   kālajñānaṃ bhavettasya jīvedayutapañcakam // | Context | 
	| RCint, 3, 219.2 | 
	|   ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // | Context | 
	| RCūM, 12, 38.2 | 
	|   vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context | 
	| RCūM, 16, 64.1 | 
	|   vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / | Context | 
	| RRS, 4, 43.2 | 
	|   vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |