| ÅK, 1, 26, 166.2 |
| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Context |
| ÅK, 1, 26, 244.2 |
| aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // | Context |
| ÅK, 1, 26, 245.1 |
| karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // | Context |
| ÅK, 2, 1, 130.2 |
| aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // | Context |
| ÅK, 2, 1, 132.2 |
| samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // | Context |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Context |
| RCūM, 10, 147.1 |
| vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / | Context |
| RCūM, 12, 39.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Context |
| RCūM, 14, 107.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 14, 204.1 |
| tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / | Context |
| RCūM, 16, 40.1 |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Context |
| RCūM, 5, 113.1 |
| tattadviḍamṛdodbhūtā tattadviḍavilepitā / | Context |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Context |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Context |
| RRS, 10, 18.1 |
| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Context |
| RRS, 4, 44.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Context |
| RRS, 5, 119.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Context |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |