| RājNigh, 13, 81.2 |
| tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // | Context |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RCūM, 13, 44.2 |
| puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // | Context |
| RCūM, 13, 52.2 |
| svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // | Context |
| RHT, 13, 2.2 |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Context |
| RPSudh, 7, 39.1 |
| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Context |
| RRĂ…, V.kh., 10, 42.2 |
| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Context |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |