| ÅK, 1, 26, 89.1 |
| jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet / | Context |
| ÅK, 2, 1, 129.2 |
| lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // | Context |
| BhPr, 1, 8, 77.3 |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // | Context |
| BhPr, 2, 3, 36.1 |
| sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / | Context |
| BhPr, 2, 3, 127.2 |
| bhagnasandhānajanano vraṇaśodhanaropaṇaḥ // | Context |
| KaiNigh, 2, 68.2 |
| bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // | Context |
| MPālNigh, 4, 36.2 |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // | Context |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Context |
| RCint, 3, 118.0 |
| etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // | Context |
| RCint, 7, 68.1 |
| puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RCūM, 12, 61.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Context |
| RCūM, 15, 59.2 |
| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Context |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context |
| RCūM, 16, 20.1 |
| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / | Context |
| RCūM, 16, 23.1 |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Context |
| RCūM, 5, 4.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Context |
| RCūM, 5, 92.2 |
| jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // | Context |
| RHT, 3, 4.2 |
| saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ // | Context |
| RKDh, 1, 1, 28.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Context |
| RMañj, 3, 99.1 |
| puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RRÅ, V.kh., 17, 39.1 |
| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Context |
| RRS, 4, 61.1 |
| puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / | Context |
| RRS, 4, 67.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Context |
| RRS, 9, 16.3 |
| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // | Context |