| ÅK, 1, 25, 62.2 |
| nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // | Context |
| ÅK, 1, 26, 72.1 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / | Context |
| ÅK, 1, 26, 72.2 |
| sandhibandhe viśuṣke ca kṣipedupari vālukām // | Context |
| ÅK, 1, 26, 80.2 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Context |
| ÅK, 1, 26, 91.2 |
| susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // | Context |
| ÅK, 1, 26, 92.2 |
| susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // | Context |
| ÅK, 1, 26, 96.2 |
| nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // | Context |
| ÅK, 1, 26, 97.2 |
| kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // | Context |
| ÅK, 1, 26, 116.2 |
| sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // | Context |
| ÅK, 1, 26, 124.2 |
| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Context |
| ÅK, 1, 26, 127.2 |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // | Context |
| ÅK, 1, 26, 130.1 |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / | Context |
| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Context |
| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Context |
| RAdhy, 1, 59.2 |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Context |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Context |
| RAdhy, 1, 293.1 |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Context |
| RAdhy, 1, 331.1 |
| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Context |
| RAdhy, 1, 341.1 |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Context |
| RAdhy, 1, 345.2 |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Context |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Context |
| RAdhy, 1, 372.1 |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 4, 11.2 |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Context |
| RCint, 3, 22.3 |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Context |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Context |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Context |
| RCūM, 14, 201.2 |
| paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // | Context |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Context |
| RCūM, 5, 73.2 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Context |
| RCūM, 5, 74.1 |
| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / | Context |
| RCūM, 5, 82.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Context |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Context |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Context |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Context |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Context |
| RKDh, 1, 1, 56.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // | Context |
| RKDh, 1, 1, 81.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / | Context |
| RKDh, 1, 1, 85.1 |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / | Context |
| RKDh, 1, 1, 87.2 |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // | Context |
| RKDh, 1, 1, 113.1 |
| laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / | Context |
| RKDh, 1, 1, 122.1 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ / | Context |
| RKDh, 1, 1, 139.2 |
| samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // | Context |
| RKDh, 1, 1, 140.1 |
| nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / | Context |
| RKDh, 1, 1, 145.2 |
| liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet / | Context |
| RKDh, 1, 1, 149.1 |
| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Context |
| RKDh, 1, 1, 178.1 |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Context |
| RKDh, 1, 1, 185.2 |
| mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam // | Context |
| RKDh, 1, 1, 191.2 |
| mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet // | Context |
| RKDh, 1, 1, 222.2 |
| saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // | Context |
| RKDh, 1, 1, 223.1 |
| mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet / | Context |
| RKDh, 1, 1, 223.2 |
| uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam // | Context |
| RKDh, 1, 1, 242.2 |
| mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha // | Context |
| RKDh, 1, 1, 268.1 |
| saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ / | Context |
| RPSudh, 1, 83.2 |
| vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // | Context |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Context |
| RRÅ, V.kh., 12, 29.2 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Context |
| RRÅ, V.kh., 14, 31.1 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Context |
| RRÅ, V.kh., 16, 38.1 |
| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / | Context |
| RRÅ, V.kh., 16, 87.2 |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Context |
| RRÅ, V.kh., 16, 88.1 |
| punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / | Context |
| RRÅ, V.kh., 19, 90.2 |
| saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // | Context |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Context |
| RRÅ, V.kh., 3, 21.1 |
| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / | Context |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Context |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Context |
| RRÅ, V.kh., 7, 18.2 |
| ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // | Context |
| RRÅ, V.kh., 8, 101.2 |
| kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // | Context |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Context |
| RRS, 9, 8.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Context |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Context |
| RRS, 9, 20.2 |
| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Context |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Context |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Context |
| RRS, 9, 70.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Context |
| RSK, 1, 21.1 |
| saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā / | Context |
| ŚdhSaṃh, 2, 11, 12.1 |
| nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / | Context |