| ÅK, 1, 26, 200.2 |
| yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // | Context |
| ÅK, 1, 26, 201.1 |
| oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / | Context |
| BhPr, 2, 3, 139.2 |
| saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // | Context |
| RArṇ, 12, 1.2 |
| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / | Context |
| RArṇ, 12, 28.1 |
| trailokyajananī yā syādoṣadhī ajanāyikā / | Context |
| RArṇ, 12, 53.1 |
| kaṅkālakhecarī nāma oṣadhī parameśvari / | Context |
| RArṇ, 12, 59.1 |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 66.1 |
| śivadehāt samutpannā oṣadhī turasiṃhanī / | Context |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Context |
| RArṇ, 14, 115.2 |
| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Context |
| RArṇ, 15, 146.1 |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Context |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Context |
| RArṇ, 15, 160.1 |
| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Context |
| RArṇ, 17, 74.2 |
| suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / | Context |
| RArṇ, 4, 5.1 |
| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Context |
| RArṇ, 4, 20.2 |
| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Context |
| RArṇ, 5, 1.3 |
| yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // | Context |
| RArṇ, 5, 7.2 |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Context |
| RArṇ, 5, 16.3 |
| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Context |
| RKDh, 1, 1, 6.1 |
| mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / | Context |
| RKDh, 1, 1, 61.2 |
| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Context |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context |
| RRÅ, V.kh., 12, 33.1 |
| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Context |