| ÅK, 1, 26, 87.1 |
| nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / | Context |
| ÅK, 1, 26, 103.2 |
| mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // | Context |
| ÅK, 1, 26, 114.1 |
| vṛntākamūṣāyugalaṃ padmavartalohena kārayet / | Context |
| ÅK, 1, 26, 197.2 |
| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Context |
| ÅK, 2, 1, 44.1 |
| vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / | Context |
| BhPr, 2, 3, 163.1 |
| tato dīptairadhaḥ pātamupalaistasya kārayet / | Context |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context |
| RAdhy, 1, 195.1 |
| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Context |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Context |
| RAdhy, 1, 439.2 |
| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Context |
| RArṇ, 1, 56.2 |
| kārayed rasavādaṃ tu tuṣṭena guruṇā priye // | Context |
| RArṇ, 11, 20.1 |
| etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / | Context |
| RArṇ, 11, 88.2 |
| karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // | Context |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 11, 99.1 |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Context |
| RArṇ, 11, 169.2 |
| ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // | Context |
| RArṇ, 12, 12.1 |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Context |
| RArṇ, 12, 16.1 |
| niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / | Context |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 12, 129.2 |
| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // | Context |
| RArṇ, 12, 153.2 |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 12, 157.0 |
| tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Context |
| RArṇ, 12, 164.2 |
| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context |
| RArṇ, 12, 258.2 |
| payasā ca samāyuktaṃ nityamevaṃ tu kārayet // | Context |
| RArṇ, 12, 259.2 |
| paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // | Context |
| RArṇ, 12, 299.1 |
| tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / | Context |
| RArṇ, 12, 318.2 |
| daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // | Context |
| RArṇ, 12, 319.2 |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Context |
| RArṇ, 12, 339.2 |
| triguṇe gandhake jīrṇe tena hema tu kārayet // | Context |
| RArṇ, 12, 340.1 |
| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Context |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Context |
| RArṇ, 12, 348.1 |
| hema tāraṃ tathā bhānuṃ samabhāgāni kārayet / | Context |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Context |
| RArṇ, 14, 4.0 |
| pādāṃśena suvarṇasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Context |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Context |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Context |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Context |
| RArṇ, 14, 57.2 |
| mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet // | Context |
| RArṇ, 14, 104.2 |
| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Context |
| RArṇ, 14, 111.1 |
| pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / | Context |
| RArṇ, 14, 151.0 |
| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Context |
| RArṇ, 14, 157.1 |
| andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / | Context |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 14, 165.1 |
| uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / | Context |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Context |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Context |
| RArṇ, 15, 27.2 |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 15, 51.2 |
| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 57.2 |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 61.2 |
| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 67.1 |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Context |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Context |
| RArṇ, 15, 95.2 |
| hemasampuṭamadhye tu samāvartaṃ tu kārayet // | Context |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Context |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Context |
| RArṇ, 15, 121.2 |
| jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet // | Context |
| RArṇ, 15, 125.2 |
| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Context |
| RArṇ, 15, 129.1 |
| punastenaiva yogena piṣṭīstambhaṃ tu kārayet / | Context |
| RArṇ, 15, 142.1 |
| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Context |
| RArṇ, 15, 143.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Context |
| RArṇ, 15, 144.1 |
| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / | Context |
| RArṇ, 15, 149.0 |
| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 15, 151.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / | Context |
| RArṇ, 15, 151.2 |
| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet // | Context |
| RArṇ, 15, 154.1 |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Context |
| RArṇ, 15, 154.2 |
| atha tārakapiṣṭaṃ ca samasūtena kārayet // | Context |
| RArṇ, 15, 168.2 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // | Context |
| RArṇ, 15, 168.2 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // | Context |
| RArṇ, 15, 170.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Context |
| RArṇ, 15, 188.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context |
| RArṇ, 15, 196.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context |
| RArṇ, 15, 198.2 |
| piṣṭikāṃ kārayettena taptakhalle tu kāñjike // | Context |
| RArṇ, 16, 6.3 |
| amlavargasamāyuktaṃ golakaṃ kārayet priye // | Context |
| RArṇ, 16, 30.1 |
| mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet / | Context |
| RArṇ, 16, 71.1 |
| vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / | Context |
| RArṇ, 16, 76.1 |
| anena kramayogeṇa trīṇi vārāṇi kārayet / | Context |
| RArṇ, 16, 94.1 |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Context |
| RArṇ, 16, 97.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 16, 105.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context |
| RArṇ, 16, 106.2 |
| anenaiva prakāreṇa saptavāraṃ tu kārayet // | Context |
| RArṇ, 16, 109.2 |
| kārayeddaladharmāṃśca lepayet pūrvayogataḥ // | Context |
| RArṇ, 17, 47.2 |
| hemamākṣikasaṃyuktaṃ samabhāgāni kārayet // | Context |
| RArṇ, 17, 48.2 |
| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // | Context |
| RArṇ, 17, 69.1 |
| pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / | Context |
| RArṇ, 17, 73.1 |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Context |
| RArṇ, 17, 75.3 |
| raktacitrakacūrṇaṃ ca samabhāgāni kārayet // | Context |
| RArṇ, 17, 76.1 |
| mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / | Context |
| RArṇ, 17, 120.1 |
| hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / | Context |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Context |
| RArṇ, 4, 19.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context |
| RArṇ, 4, 25.3 |
| alābhe kāntalohasya yantraṃ lohena kārayet // | Context |
| RArṇ, 4, 47.1 |
| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 6, 58.2 |
| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Context |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Context |
| RArṇ, 6, 88.1 |
| anena siddhakalkena mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 6, 133.2 |
| ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet / | Context |
| RArṇ, 7, 87.2 |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / | Context |
| RArṇ, 7, 142.1 |
| pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / | Context |
| RArṇ, 8, 72.3 |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Context |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Context |
| RCint, 3, 217.2 |
| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Context |
| RCint, 7, 41.0 |
| atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // | Context |
| RCint, 8, 58.3 |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Context |
| RCūM, 14, 48.2 |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Context |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Context |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Context |
| RKDh, 1, 1, 29.3 |
| sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // | Context |
| RKDh, 1, 1, 98.2 |
| mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // | Context |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Context |
| RKDh, 1, 1, 183.1 |
| tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet / | Context |
| RKDh, 1, 1, 191.2 |
| mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet // | Context |
| RKDh, 1, 1, 218.1 |
| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Context |
| RKDh, 1, 1, 231.2 |
| prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet // | Context |
| RKDh, 1, 1, 235.1 |
| āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet / | Context |
| RKDh, 1, 1, 238.2 |
| karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet // | Context |
| RKDh, 1, 1, 239.1 |
| snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / | Context |
| RKDh, 1, 1, 243.1 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / | Context |
| RKDh, 1, 1, 243.1 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / | Context |
| RKDh, 1, 2, 3.1 |
| prākārāgre yathā gulphāstathā gulphāṃśca kārayet / | Context |
| RKDh, 1, 2, 3.2 |
| mūlabhāge prakurvīta bahirdvāraṃ ca kārayet // | Context |
| RMañj, 3, 42.3 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // | Context |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Context |
| RMañj, 5, 20.1 |
| svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / | Context |
| RMañj, 6, 9.1 |
| svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / | Context |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Context |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Context |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Context |
| RPSudh, 1, 83.2 |
| vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // | Context |
| RPSudh, 1, 108.2 |
| rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // | Context |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Context |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Context |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Context |
| RPSudh, 2, 8.2 |
| tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // | Context |
| RPSudh, 2, 36.1 |
| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / | Context |
| RPSudh, 2, 72.1 |
| bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / | Context |
| RPSudh, 2, 80.2 |
| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // | Context |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Context |
| RPSudh, 2, 103.2 |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Context |
| RPSudh, 3, 50.2 |
| nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // | Context |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Context |
| RPSudh, 4, 11.1 |
| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / | Context |
| RPSudh, 4, 11.2 |
| anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // | Context |
| RPSudh, 4, 14.1 |
| hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / | Context |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Context |
| RPSudh, 4, 84.2 |
| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Context |
| RPSudh, 4, 97.1 |
| śuddhanāgasya patrāṇi sadalānyeva kārayet / | Context |
| RPSudh, 5, 31.1 |
| khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / | Context |
| RPSudh, 5, 38.2 |
| mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // | Context |
| RPSudh, 5, 40.2 |
| khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // | Context |
| RPSudh, 5, 42.2 |
| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // | Context |
| RPSudh, 5, 47.1 |
| mārdavaṃ kārayetsatyaṃ yogenānena sarvadā / | Context |
| RPSudh, 5, 48.2 |
| anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // | Context |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context |
| RPSudh, 7, 29.2 |
| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Context |
| RRÅ, R.kh., 5, 15.2 |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Context |
| RRÅ, R.kh., 6, 8.1 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / | Context |
| RRÅ, R.kh., 8, 75.1 |
| nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet / | Context |
| RRÅ, R.kh., 8, 90.1 |
| kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / | Context |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Context |
| RRÅ, V.kh., 1, 75.2 |
| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Context |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Context |
| RRÅ, V.kh., 12, 67.2 |
| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Context |
| RRÅ, V.kh., 13, 78.1 |
| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Context |
| RRÅ, V.kh., 13, 83.2 |
| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 13, 87.2 |
| nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 13, 95.2 |
| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Context |
| RRÅ, V.kh., 14, 76.1 |
| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / | Context |
| RRÅ, V.kh., 15, 31.1 |
| dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / | Context |
| RRÅ, V.kh., 15, 34.2 |
| sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // | Context |
| RRÅ, V.kh., 15, 39.1 |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / | Context |
| RRÅ, V.kh., 15, 42.1 |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Context |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 15, 96.2 |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Context |
| RRÅ, V.kh., 15, 121.2 |
| sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // | Context |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context |
| RRÅ, V.kh., 16, 34.1 |
| māritāni pṛthagbhūyo jāritāni ca kārayet / | Context |
| RRÅ, V.kh., 16, 59.2 |
| evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // | Context |
| RRÅ, V.kh., 16, 78.1 |
| marditaṃ kārayed golaṃ nirmalena ca lepayet / | Context |
| RRÅ, V.kh., 18, 126.1 |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Context |
| RRÅ, V.kh., 18, 127.1 |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Context |
| RRÅ, V.kh., 18, 161.2 |
| anena mṛtavajraṃ tu lepitaṃ kārayettataḥ // | Context |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Context |
| RRÅ, V.kh., 18, 181.2 |
| tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // | Context |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Context |
| RRÅ, V.kh., 19, 28.1 |
| kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ / | Context |
| RRÅ, V.kh., 19, 30.2 |
| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Context |
| RRÅ, V.kh., 19, 32.2 |
| kārayetpūrvavattāni mauktikāni bhavanti vai // | Context |
| RRÅ, V.kh., 19, 44.1 |
| sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / | Context |
| RRÅ, V.kh., 19, 94.1 |
| lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet / | Context |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Context |
| RRÅ, V.kh., 19, 122.2 |
| dinamekaṃ prayatnena vartikāṃ tena kārayet // | Context |
| RRÅ, V.kh., 2, 24.1 |
| muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / | Context |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Context |
| RRÅ, V.kh., 20, 44.2 |
| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Context |
| RRÅ, V.kh., 20, 45.2 |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Context |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Context |
| RRÅ, V.kh., 20, 80.1 |
| ekīkṛtya samāvartya tena patrāṇi kārayet / | Context |
| RRÅ, V.kh., 20, 85.1 |
| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Context |
| RRÅ, V.kh., 20, 120.1 |
| bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / | Context |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Context |
| RRÅ, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Context |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Context |
| RRÅ, V.kh., 4, 40.2 |
| puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 4, 68.2 |
| ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // | Context |
| RRÅ, V.kh., 4, 70.1 |
| pūrvavallepayogena pratyekena tu kārayet / | Context |
| RRÅ, V.kh., 4, 73.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 4, 79.2 |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // | Context |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 4, 136.2 |
| ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // | Context |
| RRÅ, V.kh., 4, 138.1 |
| pūrvavallepayogena pratyekena tu kārayet / | Context |
| RRÅ, V.kh., 4, 141.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 4, 144.2 |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // | Context |
| RRÅ, V.kh., 5, 4.2 |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // | Context |
| RRÅ, V.kh., 5, 11.2 |
| mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Context |
| RRÅ, V.kh., 5, 49.1 |
| athānyasya ca tāmrasya nāgaśuddhasya kārayet / | Context |
| RRÅ, V.kh., 6, 15.1 |
| ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet / | Context |
| RRÅ, V.kh., 6, 16.1 |
| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Context |
| RRÅ, V.kh., 6, 27.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / | Context |
| RRÅ, V.kh., 6, 41.2 |
| svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // | Context |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 6, 49.2 |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 6, 64.2 |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // | Context |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Context |
| RRÅ, V.kh., 6, 102.1 |
| punaḥ svarṇena tulyena samāvartaṃ tu kārayet / | Context |
| RRÅ, V.kh., 6, 115.2 |
| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Context |
| RRÅ, V.kh., 7, 19.1 |
| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Context |
| RRÅ, V.kh., 7, 23.1 |
| ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / | Context |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Context |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Context |
| RRÅ, V.kh., 7, 41.1 |
| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Context |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Context |
| RRÅ, V.kh., 8, 42.2 |
| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Context |
| RRÅ, V.kh., 8, 62.2 |
| rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet // | Context |
| RRÅ, V.kh., 9, 8.1 |
| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Context |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Context |
| RRÅ, V.kh., 9, 22.1 |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRÅ, V.kh., 9, 33.1 |
| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / | Context |
| RRÅ, V.kh., 9, 36.1 |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRÅ, V.kh., 9, 66.2 |
| tatastulyena svarṇena samāvartaṃ tu kārayet // | Context |
| RRÅ, V.kh., 9, 122.1 |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 9, 125.2 |
| kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Context |
| RRS, 11, 39.3 |
| tato dīptairadhaḥ pātamutpalaistatra kārayet // | Context |
| RRS, 5, 243.1 |
| kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / | Context |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Context |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Context |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Context |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Context |
| ŚdhSaṃh, 2, 12, 115.1 |
| hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ / | Context |
| ŚdhSaṃh, 2, 12, 133.1 |
| yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / | Context |