| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context |
| RAdhy, 1, 96.2 |
| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Context |
| RArṇ, 10, 19.2 |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Context |
| RArṇ, 11, 220.2 |
| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Context |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Context |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Context |
| RArṇ, 4, 23.1 |
| mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / | Context |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Context |
| RArṇ, 5, 44.1 |
| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Context |
| RArṇ, 6, 17.1 |
| svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / | Context |
| RCint, 3, 2.1 |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Context |
| RCint, 6, 74.1 |
| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Context |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Context |
| RHT, 14, 2.2 |
| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Context |
| RHT, 14, 8.2 |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RKDh, 1, 1, 165.1 |
| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context |
| RRS, 7, 1.2 |
| sarvauṣadhimaye deśe ramye kūpasamanvite // | Context |