| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Context |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Context |
| RArṇ, 1, 20.2 |
| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Context |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Context |
| RArṇ, 7, 132.2 |
| kurute prativāpena balavajjalavat sthiram // | Context |
| RCint, 3, 35.2 |
| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Context |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Context |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RRĂ…, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Context |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |