| BhPr, 1, 8, 8.1 | 
	|   dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Context | 
	| RArṇ, 12, 43.2 | 
	|   jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Context | 
	| RArṇ, 12, 164.2 | 
	|   sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context | 
	| RArṇ, 17, 29.2 | 
	|   saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Context | 
	| RArṇ, 17, 30.1 | 
	|   yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Context | 
	| RArṇ, 17, 97.3 | 
	|   niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Context | 
	| RArṇ, 17, 107.1 | 
	|   kṣārodakaniṣekācca tadvad bījamanekadhā / | Context | 
	| RArṇ, 17, 108.2 | 
	|   guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Context | 
	| RArṇ, 17, 111.2 | 
	|   niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Context | 
	| RArṇ, 17, 117.2 | 
	|   niṣekāt kurute hema bālārkasadṛśaprabham // | Context | 
	| RArṇ, 17, 136.2 | 
	|   sāmudradhātutoyena niṣekaḥ śasyate tadā // | Context | 
	| RArṇ, 4, 53.1 | 
	|   pratīvāpaḥ purā yojyo niṣekas tadanantaram / | Context | 
	| RArṇ, 4, 53.2 | 
	|   chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Context | 
	| RArṇ, 4, 54.1 | 
	|   vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Context | 
	| RArṇ, 7, 117.3 | 
	|   niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Context | 
	| RCint, 6, 13.1 | 
	|   ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Context | 
	| RHT, 11, 10.2 | 
	|   bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Context | 
	| RHT, 18, 72.2 | 
	|   saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // | Context | 
	| RHT, 8, 11.1 | 
	|   raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Context | 
	| RKDh, 1, 2, 18.1 | 
	|   prativāpaḥ purā yojyo niṣekastadanantaram / | Context | 
	| RKDh, 1, 2, 18.2 | 
	|   chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // | Context | 
	| RKDh, 1, 2, 19.2 | 
	|   vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Context |