| ÅK, 1, 25, 81.1 | 
	| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Context | 
	| ÅK, 1, 25, 114.1 | 
	| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Context | 
	| ÅK, 1, 26, 64.1 | 
	| adho'gniṃ jvālayedetattulāyantramudāhṛtam / | Context | 
	| ÅK, 1, 26, 85.2 | 
	| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Context | 
	| ÅK, 1, 26, 88.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context | 
	| ÅK, 1, 26, 98.1 | 
	| cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / | Context | 
	| ÅK, 1, 26, 105.2 | 
	| kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // | Context | 
	| ÅK, 1, 26, 107.2 | 
	| aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // | Context | 
	| ÅK, 1, 26, 123.1 | 
	| adho mṛdvagninā pākastvetat khecarayantrakam / | Context | 
	| ÅK, 1, 26, 125.1 | 
	| kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / | Context | 
	| ÅK, 1, 26, 134.1 | 
	| adho'gniṃ jvālayedetannālikāyantramucyate / | Context | 
	| ÅK, 1, 26, 134.2 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context | 
	| ÅK, 1, 26, 163.2 | 
	| vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Context | 
	| ÅK, 1, 26, 167.2 | 
	| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Context | 
	| ÅK, 1, 26, 244.1 | 
	| mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / | Context | 
	| ÅK, 2, 1, 18.2 | 
	| sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // | Context | 
	| ÅK, 2, 1, 21.2 | 
	| baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // | Context | 
	| ÅK, 2, 1, 27.2 | 
	| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context | 
	| ÅK, 2, 1, 30.2 | 
	| laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // | Context | 
	| ÅK, 2, 1, 42.1 | 
	| gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / | Context | 
	| ÅK, 2, 1, 68.1 | 
	| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / | Context | 
	| ÅK, 2, 1, 69.1 | 
	| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / | Context | 
	| ÅK, 2, 1, 77.2 | 
	| aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // | Context | 
	| ÅK, 2, 1, 84.2 | 
	| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // | Context | 
	| ÅK, 2, 1, 85.2 | 
	| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // | Context | 
	| ÅK, 2, 1, 88.2 | 
	| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Context | 
	| ÅK, 2, 1, 102.1 | 
	| ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / | Context | 
	| ÅK, 2, 1, 124.2 | 
	| mṛdvagninā pacettāvadyāvaddravati golakam // | Context | 
	| ÅK, 2, 1, 136.2 | 
	| prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // | Context | 
	| ÅK, 2, 1, 155.2 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Context | 
	| ÅK, 2, 1, 216.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / | Context | 
	| ÅK, 2, 1, 229.1 | 
	| sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / | Context | 
	| ÅK, 2, 1, 242.1 | 
	| rasaśca rasakaś yenāgnisahanau kṛtau / | Context | 
	| ÅK, 2, 1, 251.2 | 
	| mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // | Context | 
	| ÅK, 2, 1, 313.2 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // | Context | 
	| BhPr, 1, 8, 15.1 | 
	| agnis tatkālam apatat tasyaikasmād vilocanāt / | Context | 
	| BhPr, 1, 8, 51.2 | 
	| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Context | 
	| BhPr, 1, 8, 97.1 | 
	| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context | 
	| BhPr, 1, 8, 118.2 | 
	| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Context | 
	| BhPr, 1, 8, 119.2 | 
	| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Context | 
	| BhPr, 1, 8, 121.2 | 
	| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Context | 
	| BhPr, 1, 8, 140.0 | 
	| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Context | 
	| BhPr, 1, 8, 157.3 | 
	| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Context | 
	| BhPr, 2, 3, 32.2 | 
	| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Context | 
	| BhPr, 2, 3, 36.2 | 
	| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context | 
	| BhPr, 2, 3, 39.2 | 
	| adhastājjvālayedagniṃ yāvatpraharapañcakam // | Context | 
	| BhPr, 2, 3, 45.1 | 
	| pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Context | 
	| BhPr, 2, 3, 55.1 | 
	| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Context | 
	| BhPr, 2, 3, 64.1 | 
	| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Context | 
	| BhPr, 2, 3, 90.1 | 
	| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Context | 
	| BhPr, 2, 3, 120.1 | 
	| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Context | 
	| BhPr, 2, 3, 165.1 | 
	| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Context | 
	| BhPr, 2, 3, 187.1 | 
	| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context | 
	| BhPr, 2, 3, 195.1 | 
	| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context | 
	| BhPr, 2, 3, 205.1 | 
	| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Context | 
	| BhPr, 2, 3, 242.2 | 
	| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Context | 
	| KaiNigh, 2, 124.1 | 
	| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Context | 
	| RAdhy, 1, 22.1 | 
	| sattvaghātaṃ karotyagnirviṣaṃ karoti ca / | Context | 
	| RAdhy, 1, 39.1 | 
	| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Context | 
	| RAdhy, 1, 60.2 | 
	| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Context | 
	| RAdhy, 1, 63.1 | 
	| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Context | 
	| RAdhy, 1, 68.1 | 
	| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Context | 
	| RAdhy, 1, 73.2 | 
	| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Context | 
	| RAdhy, 1, 76.2 | 
	| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Context | 
	| RAdhy, 1, 78.2 | 
	| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Context | 
	| RAdhy, 1, 79.2 | 
	| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Context | 
	| RAdhy, 1, 89.1 | 
	| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Context | 
	| RAdhy, 1, 91.2 | 
	| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Context | 
	| RAdhy, 1, 109.1 | 
	| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Context | 
	| RAdhy, 1, 119.1 | 
	| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Context | 
	| RAdhy, 1, 129.2 | 
	| agnau hi vyomajīrṇasya lakṣaṇam // | Context | 
	| RAdhy, 1, 148.1 | 
	| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Context | 
	| RAdhy, 1, 152.1 | 
	| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Context | 
	| RAdhy, 1, 155.1 | 
	| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Context | 
	| RAdhy, 1, 158.2 | 
	| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Context | 
	| RAdhy, 1, 164.2 | 
	| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Context | 
	| RAdhy, 1, 168.1 | 
	| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Context | 
	| RAdhy, 1, 171.2 | 
	| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Context | 
	| RAdhy, 1, 172.1 | 
	| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Context | 
	| RAdhy, 1, 180.2 | 
	| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Context | 
	| RAdhy, 1, 198.2 | 
	| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Context | 
	| RAdhy, 1, 214.1 | 
	| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Context | 
	| RAdhy, 1, 222.1 | 
	| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context | 
	| RAdhy, 1, 228.2 | 
	| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Context | 
	| RAdhy, 1, 252.2 | 
	| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Context | 
	| RAdhy, 1, 275.1 | 
	| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Context | 
	| RAdhy, 1, 286.1 | 
	| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Context | 
	| RAdhy, 1, 295.1 | 
	| agninā dahyate naiva bhajyate na hato ghanaiḥ / | Context | 
	| RAdhy, 1, 307.1 | 
	| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Context | 
	| RAdhy, 1, 311.1 | 
	| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Context | 
	| RAdhy, 1, 315.2 | 
	| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Context | 
	| RAdhy, 1, 317.1 | 
	| agnisaṃyuktamūlāni mukhāulyāḥ samānayet / | Context | 
	| RAdhy, 1, 319.1 | 
	| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Context | 
	| RAdhy, 1, 362.1 | 
	| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Context | 
	| RAdhy, 1, 377.1 | 
	| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Context | 
	| RAdhy, 1, 427.2 | 
	| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Context | 
	| RAdhy, 1, 447.2 | 
	| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Context | 
	| RAdhy, 1, 468.1 | 
	| mṛdvagnau svedayettena dolāyantre dinadvayam / | Context | 
	| RAdhy, 1, 471.1 | 
	| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Context | 
	| RArṇ, 10, 21.2 | 
	| niyamito bhavatyeṣa cullikāgnisahastathā // | Context | 
	| RArṇ, 10, 41.2 | 
	| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Context | 
	| RArṇ, 11, 36.2 | 
	| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Context | 
	| RArṇ, 11, 61.3 | 
	| kṣārāranālataileṣu svedayenmṛdunāgninā // | Context | 
	| RArṇ, 11, 76.2 | 
	| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Context | 
	| RArṇ, 11, 117.1 | 
	| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Context | 
	| RArṇ, 11, 124.2 | 
	| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Context | 
	| RArṇ, 11, 131.1 | 
	| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Context | 
	| RArṇ, 11, 145.2 | 
	| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Context | 
	| RArṇ, 11, 149.1 | 
	| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Context | 
	| RArṇ, 11, 149.2 | 
	| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Context | 
	| RArṇ, 11, 150.2 | 
	| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Context | 
	| RArṇ, 11, 185.2 | 
	| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Context | 
	| RArṇ, 11, 204.2 | 
	| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Context | 
	| RArṇ, 11, 208.2 | 
	| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Context | 
	| RArṇ, 12, 146.1 | 
	| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Context | 
	| RArṇ, 12, 169.2 | 
	| dhameddhavāgninā caiva jāyate hema śobhanam // | Context | 
	| RArṇ, 12, 304.2 | 
	| mardayettena toyena dhāmayet khadirāgninā // | Context | 
	| RArṇ, 13, 4.2 | 
	| sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // | Context | 
	| RArṇ, 13, 21.3 | 
	| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Context | 
	| RArṇ, 13, 23.1 | 
	| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Context | 
	| RArṇ, 14, 88.0 | 
	| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Context | 
	| RArṇ, 14, 154.1 | 
	| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Context | 
	| RArṇ, 15, 15.2 | 
	| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Context | 
	| RArṇ, 15, 19.2 | 
	| bhavedagnisaho devi tato rasavaro bhavet // | Context | 
	| RArṇ, 15, 31.3 | 
	| svedito marditaścaiva māsādagnisaho rasaḥ // | Context | 
	| RArṇ, 15, 132.2 | 
	| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Context | 
	| RArṇ, 15, 144.2 | 
	| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Context | 
	| RArṇ, 15, 155.2 | 
	| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Context | 
	| RArṇ, 15, 161.2 | 
	| mārayet pūrvavidhinā garbhayantre tuṣāgninā // | Context | 
	| RArṇ, 15, 170.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 15, 177.2 | 
	| rasasya pariṇāmāya mahadagnisthito bhavet // | Context | 
	| RArṇ, 15, 188.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 15, 196.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 16, 15.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Context | 
	| RArṇ, 16, 19.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Context | 
	| RArṇ, 16, 97.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 16, 105.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 17, 3.1 | 
	| tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / | Context | 
	| RArṇ, 17, 66.1 | 
	| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Context | 
	| RArṇ, 17, 156.1 | 
	| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Context | 
	| RArṇ, 4, 1.2 | 
	| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Context | 
	| RArṇ, 4, 12.1 | 
	| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Context | 
	| RArṇ, 4, 12.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context | 
	| RArṇ, 4, 12.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context | 
	| RArṇ, 4, 19.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 4, 27.2 | 
	| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Context | 
	| RArṇ, 4, 28.2 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context | 
	| RArṇ, 4, 64.1 | 
	| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Context | 
	| RArṇ, 4, 65.1 | 
	| yantramūṣāgnimānāni varṇitāni sureśvari / | Context | 
	| RArṇ, 6, 4.2 | 
	| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Context | 
	| RArṇ, 6, 5.1 | 
	| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Context | 
	| RArṇ, 6, 5.2 | 
	| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Context | 
	| RArṇ, 6, 6.0 | 
	| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Context | 
	| RArṇ, 6, 32.2 | 
	| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Context | 
	| RArṇ, 6, 121.1 | 
	| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Context | 
	| RArṇ, 6, 131.1 | 
	| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Context | 
	| RArṇ, 7, 51.2 | 
	| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Context | 
	| RArṇ, 7, 70.2 | 
	| āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // | Context | 
	| RArṇ, 7, 95.1 | 
	| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Context | 
	| RArṇ, 7, 129.3 | 
	| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Context | 
	| RArṇ, 8, 75.2 | 
	| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Context | 
	| RArṇ, 9, 12.2 | 
	| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Context | 
	| RājNigh, 13, 8.2 | 
	| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Context | 
	| RājNigh, 13, 8.2 | 
	| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Context | 
	| RājNigh, 13, 34.2 | 
	| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Context | 
	| RājNigh, 13, 53.1 | 
	| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Context | 
	| RājNigh, 13, 61.2 | 
	| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context | 
	| RCint, 3, 12.1 | 
	| citrakasya ca cūrṇena sakanyenāgnināśanam / | Context | 
	| RCint, 3, 21.1 | 
	| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Context | 
	| RCint, 3, 28.1 | 
	| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Context | 
	| RCint, 3, 55.2 | 
	| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Context | 
	| RCint, 3, 70.2 | 
	| lohapātre pacedyantre haṃsapākāgnimānavit // | Context | 
	| RCint, 3, 73.4 | 
	| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Context | 
	| RCint, 3, 83.1 | 
	| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Context | 
	| RCint, 3, 176.2 | 
	| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Context | 
	| RCint, 3, 192.1 | 
	| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Context | 
	| RCint, 3, 200.1 | 
	| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context | 
	| RCint, 4, 7.1 | 
	| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Context | 
	| RCint, 4, 9.2 | 
	| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Context | 
	| RCint, 4, 23.2 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Context | 
	| RCint, 4, 33.1 | 
	| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Context | 
	| RCint, 5, 4.1 | 
	| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Context | 
	| RCint, 5, 23.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context | 
	| RCint, 6, 3.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Context | 
	| RCint, 6, 11.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context | 
	| RCint, 6, 23.1 | 
	| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Context | 
	| RCint, 7, 84.3 | 
	| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Context | 
	| RCint, 7, 85.2 | 
	| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Context | 
	| RCint, 7, 105.2 | 
	| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Context | 
	| RCint, 7, 118.2 | 
	| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Context | 
	| RCint, 8, 3.1 | 
	| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Context | 
	| RCint, 8, 31.2 | 
	| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Context | 
	| RCint, 8, 50.1 | 
	| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Context | 
	| RCint, 8, 60.1 | 
	| sukhopāyena he nātha śastrakṣārāgnibhirvinā / | Context | 
	| RCint, 8, 69.1 | 
	| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Context | 
	| RCint, 8, 129.1 | 
	| sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Context | 
	| RCint, 8, 133.1 | 
	| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Context | 
	| RCint, 8, 165.1 | 
	| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context | 
	| RCint, 8, 165.2 | 
	| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Context | 
	| RCint, 8, 194.1 | 
	| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context | 
	| RCint, 8, 239.1 | 
	| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Context | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context | 
	| RCint, 8, 257.1 | 
	| varāvyoṣāgniviśvailā jātīphalalavaṅgakam / | Context | 
	| RCint, 8, 272.1 | 
	| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Context | 
	| RCint, 8, 274.1 | 
	| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Context | 
	| RCint, 8, 277.2 | 
	| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Context | 
	| RCūM, 10, 53.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context | 
	| RCūM, 10, 63.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RCūM, 10, 83.2 | 
	| anayā mudrayā taptaṃ tailamagnau suniścitam // | Context | 
	| RCūM, 10, 101.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Context | 
	| RCūM, 10, 105.2 | 
	| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context | 
	| RCūM, 10, 114.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Context | 
	| RCūM, 10, 146.1 | 
	| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Context | 
	| RCūM, 11, 45.2 | 
	| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Context | 
	| RCūM, 11, 57.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Context | 
	| RCūM, 11, 84.1 | 
	| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context | 
	| RCūM, 11, 97.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context | 
	| RCūM, 12, 10.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context | 
	| RCūM, 12, 16.1 | 
	| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Context | 
	| RCūM, 12, 19.1 | 
	| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context | 
	| RCūM, 13, 27.2 | 
	| gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // | Context | 
	| RCūM, 14, 5.1 | 
	| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Context | 
	| RCūM, 14, 23.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context | 
	| RCūM, 14, 35.1 | 
	| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Context | 
	| RCūM, 14, 38.2 | 
	| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Context | 
	| RCūM, 14, 70.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context | 
	| RCūM, 14, 72.2 | 
	| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Context | 
	| RCūM, 14, 75.2 | 
	| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Context | 
	| RCūM, 14, 120.2 | 
	| mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // | Context | 
	| RCūM, 14, 130.2 | 
	| āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // | Context | 
	| RCūM, 14, 171.2 | 
	| brahmabījājamodāgnibhallātatilasaṃyutam // | Context | 
	| RCūM, 15, 36.1 | 
	| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Context | 
	| RCūM, 15, 49.1 | 
	| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Context | 
	| RCūM, 15, 49.2 | 
	| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Context | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Context | 
	| RCūM, 16, 52.2 | 
	| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Context | 
	| RCūM, 16, 67.2 | 
	| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context | 
	| RCūM, 16, 97.2 | 
	| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Context | 
	| RCūM, 4, 63.1 | 
	| agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Context | 
	| RCūM, 4, 81.2 | 
	| agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Context | 
	| RCūM, 4, 114.2 | 
	| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Context | 
	| RCūM, 5, 4.2 | 
	| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context | 
	| RCūM, 5, 37.2 | 
	| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Context | 
	| RCūM, 5, 65.2 | 
	| adho'gniṃ jvālayedetattulāyantramudāhṛtam // | Context | 
	| RCūM, 5, 87.1 | 
	| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Context | 
	| RCūM, 5, 89.1 | 
	| adhastājjvālayed agnimetadvā kuṇḍayantrakam / | Context | 
	| RCūM, 5, 91.2 | 
	| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Context | 
	| RCūM, 5, 116.2 | 
	| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Context | 
	| RHT, 16, 18.2 | 
	| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Context | 
	| RHT, 2, 6.1 | 
	| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Context | 
	| RHT, 2, 15.2 | 
	| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Context | 
	| RHT, 5, 11.1 | 
	| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Context | 
	| RHT, 5, 12.1 | 
	| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Context | 
	| RHT, 5, 26.1 | 
	| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Context | 
	| RHT, 5, 56.1 | 
	| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Context | 
	| RHT, 6, 18.2 | 
	| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Context | 
	| RHT, 7, 9.2 | 
	| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Context | 
	| RKDh, 1, 1, 12.2 | 
	| ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // | Context | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context | 
	| RKDh, 1, 1, 28.2 | 
	| adhastājjvālayed agniṃ tattaduktakrameṇa hi // | Context | 
	| RKDh, 1, 1, 35.1 | 
	| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Context | 
	| RKDh, 1, 1, 64.3 | 
	| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Context | 
	| RKDh, 1, 1, 65.1 | 
	| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context | 
	| RKDh, 1, 1, 65.4 | 
	| uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / | Context | 
	| RKDh, 1, 1, 67.3 | 
	| atrāpyupalāgnir eva / | Context | 
	| RKDh, 1, 1, 72.1 | 
	| kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / | Context | 
	| RKDh, 1, 1, 73.1 | 
	| haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / | Context | 
	| RKDh, 1, 1, 77.3 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context | 
	| RKDh, 1, 1, 91.1 | 
	| bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / | Context | 
	| RKDh, 1, 1, 103.1 | 
	| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Context | 
	| RKDh, 1, 1, 114.1 | 
	| etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / | Context | 
	| RKDh, 1, 1, 127.1 | 
	| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Context | 
	| RKDh, 1, 1, 128.3 | 
	| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Context | 
	| RKDh, 1, 1, 130.1 | 
	| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Context | 
	| RKDh, 1, 1, 148.4 | 
	| adhastājjvālayed agniṃ yāvat praharapañcakam / | Context | 
	| RKDh, 1, 1, 223.2 | 
	| uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam // | Context | 
	| RKDh, 1, 1, 224.1 | 
	| rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / | Context | 
	| RKDh, 1, 1, 230.1 | 
	| jalāgniyogato naiva bhidyate'tra kadācana / | Context | 
	| RKDh, 1, 1, 230.2 | 
	| sūtakastu na saṃgacchetpralayāgnijavena vai // | Context | 
	| RKDh, 1, 2, 22.2 | 
	| ityagnividhiḥ / | Context | 
	| RKDh, 1, 2, 43.6 | 
	| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Context | 
	| RMañj, 1, 17.1 | 
	| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Context | 
	| RMañj, 1, 30.1 | 
	| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context | 
	| RMañj, 2, 34.2 | 
	| pācayed vālukāyantre kramavṛddhāgninā dinam / | Context | 
	| RMañj, 2, 48.1 | 
	| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Context | 
	| RMañj, 3, 12.3 | 
	| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context | 
	| RMañj, 3, 15.2 | 
	| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context | 
	| RMañj, 3, 34.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RMañj, 3, 37.2 | 
	| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Context | 
	| RMañj, 3, 39.1 | 
	| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Context | 
	| RMañj, 3, 39.2 | 
	| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Context | 
	| RMañj, 3, 45.1 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Context | 
	| RMañj, 3, 60.1 | 
	| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Context | 
	| RMañj, 3, 81.1 | 
	| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Context | 
	| RMañj, 3, 94.2 | 
	| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Context | 
	| RMañj, 5, 10.1 | 
	| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Context | 
	| RMañj, 5, 27.1 | 
	| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Context | 
	| RMañj, 5, 28.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context | 
	| RMañj, 5, 47.2 | 
	| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Context | 
	| RMañj, 6, 32.2 | 
	| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Context | 
	| RMañj, 6, 42.1 | 
	| śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ / | Context | 
	| RMañj, 6, 87.2 | 
	| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Context | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Context | 
	| RMañj, 6, 135.2 | 
	| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Context | 
	| RMañj, 6, 145.2 | 
	| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Context | 
	| RMañj, 6, 152.2 | 
	| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // | Context | 
	| RMañj, 6, 174.0 | 
	| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Context | 
	| RMañj, 6, 187.1 | 
	| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Context | 
	| RMañj, 6, 190.1 | 
	| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Context | 
	| RMañj, 6, 198.2 | 
	| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Context | 
	| RMañj, 6, 199.2 | 
	| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Context | 
	| RMañj, 6, 208.1 | 
	| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Context | 
	| RMañj, 6, 231.2 | 
	| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Context | 
	| RMañj, 6, 250.1 | 
	| caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / | Context | 
	| RMañj, 6, 283.2 | 
	| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Context | 
	| RMañj, 6, 313.1 | 
	| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context | 
	| RMañj, 6, 329.1 | 
	| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Context | 
	| RPSudh, 1, 52.2 | 
	| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Context | 
	| RPSudh, 1, 58.1 | 
	| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Context | 
	| RPSudh, 1, 84.2 | 
	| kramādagniḥ prakartavyo divasārdhakameva hi // | Context | 
	| RPSudh, 1, 94.2 | 
	| samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // | Context | 
	| RPSudh, 1, 129.1 | 
	| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Context | 
	| RPSudh, 10, 45.3 | 
	| adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // | Context | 
	| RPSudh, 10, 49.2 | 
	| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Context | 
	| RPSudh, 2, 14.2 | 
	| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Context | 
	| RPSudh, 2, 83.2 | 
	| paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // | Context | 
	| RPSudh, 3, 15.1 | 
	| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Context | 
	| RPSudh, 3, 30.2 | 
	| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Context | 
	| RPSudh, 3, 39.2 | 
	| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Context | 
	| RPSudh, 3, 55.2 | 
	| pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Context | 
	| RPSudh, 3, 62.1 | 
	| yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Context | 
	| RPSudh, 4, 29.1 | 
	| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Context | 
	| RPSudh, 4, 43.1 | 
	| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Context | 
	| RPSudh, 4, 54.4 | 
	| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Context | 
	| RPSudh, 4, 68.2 | 
	| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Context | 
	| RPSudh, 4, 82.2 | 
	| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Context | 
	| RPSudh, 4, 88.2 | 
	| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Context | 
	| RPSudh, 4, 90.2 | 
	| vipacedagniyogena yāmaṣoḍaśamātrayā // | Context | 
	| RPSudh, 4, 98.2 | 
	| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Context | 
	| RPSudh, 4, 100.2 | 
	| adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / | Context | 
	| RPSudh, 5, 7.1 | 
	| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Context | 
	| RPSudh, 5, 8.1 | 
	| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Context | 
	| RPSudh, 5, 11.2 | 
	| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Context | 
	| RPSudh, 5, 14.2 | 
	| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Context | 
	| RPSudh, 5, 29.1 | 
	| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Context | 
	| RPSudh, 5, 32.2 | 
	| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Context | 
	| RPSudh, 5, 52.2 | 
	| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Context | 
	| RPSudh, 5, 87.2 | 
	| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Context | 
	| RPSudh, 5, 100.2 | 
	| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Context | 
	| RPSudh, 5, 109.1 | 
	| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Context | 
	| RPSudh, 5, 121.1 | 
	| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Context | 
	| RPSudh, 6, 21.3 | 
	| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Context | 
	| RPSudh, 6, 69.2 | 
	| agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / | Context | 
	| RPSudh, 7, 15.2 | 
	| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Context | 
	| RPSudh, 7, 19.1 | 
	| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Context | 
	| RPSudh, 7, 34.2 | 
	| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Context | 
	| RRÅ, R.kh., 2, 10.2 | 
	| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context | 
	| RRÅ, R.kh., 2, 36.1 | 
	| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Context | 
	| RRÅ, R.kh., 3, 6.1 | 
	| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Context | 
	| RRÅ, R.kh., 3, 10.2 | 
	| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Context | 
	| RRÅ, R.kh., 3, 21.2 | 
	| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Context | 
	| RRÅ, R.kh., 3, 29.2 | 
	| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Context | 
	| RRÅ, R.kh., 3, 44.1 | 
	| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Context | 
	| RRÅ, R.kh., 4, 12.2 | 
	| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Context | 
	| RRÅ, R.kh., 4, 23.2 | 
	| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Context | 
	| RRÅ, R.kh., 4, 26.2 | 
	| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Context | 
	| RRÅ, R.kh., 4, 42.1 | 
	| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Context | 
	| RRÅ, R.kh., 5, 9.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context | 
	| RRÅ, R.kh., 5, 24.2 | 
	| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Context | 
	| RRÅ, R.kh., 6, 1.2 | 
	| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Context | 
	| RRÅ, R.kh., 6, 3.2 | 
	| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Context | 
	| RRÅ, R.kh., 6, 4.2 | 
	| darduro nihito hyagnau kurute darduradhvanim // | Context | 
	| RRÅ, R.kh., 6, 5.1 | 
	| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Context | 
	| RRÅ, R.kh., 6, 16.1 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Context | 
	| RRÅ, R.kh., 7, 9.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRÅ, R.kh., 7, 14.2 | 
	| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Context | 
	| RRÅ, R.kh., 7, 19.1 | 
	| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context | 
	| RRÅ, R.kh., 8, 50.1 | 
	| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Context | 
	| RRÅ, R.kh., 8, 72.2 | 
	| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Context | 
	| RRÅ, R.kh., 8, 81.2 | 
	| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Context | 
	| RRÅ, R.kh., 9, 5.1 | 
	| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Context | 
	| RRÅ, R.kh., 9, 55.2 | 
	| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Context | 
	| RRÅ, V.kh., 10, 13.2 | 
	| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Context | 
	| RRÅ, V.kh., 10, 73.2 | 
	| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Context | 
	| RRÅ, V.kh., 11, 15.1 | 
	| kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / | Context | 
	| RRÅ, V.kh., 11, 29.0 | 
	| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Context | 
	| RRÅ, V.kh., 12, 4.2 | 
	| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Context | 
	| RRÅ, V.kh., 12, 18.1 | 
	| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Context | 
	| RRÅ, V.kh., 12, 20.2 | 
	| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 12, 29.2 | 
	| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Context | 
	| RRÅ, V.kh., 12, 53.1 | 
	| vyāghrapādī haṃsapādī kadalyagnikumārikāḥ / | Context | 
	| RRÅ, V.kh., 12, 81.1 | 
	| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Context | 
	| RRÅ, V.kh., 13, 32.2 | 
	| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Context | 
	| RRÅ, V.kh., 13, 39.1 | 
	| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Context | 
	| RRÅ, V.kh., 13, 40.1 | 
	| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Context | 
	| RRÅ, V.kh., 13, 55.2 | 
	| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Context | 
	| RRÅ, V.kh., 13, 66.1 | 
	| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Context | 
	| RRÅ, V.kh., 13, 74.1 | 
	| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Context | 
	| RRÅ, V.kh., 14, 58.1 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Context | 
	| RRÅ, V.kh., 14, 65.2 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 14, 82.2 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 15, 16.2 | 
	| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Context | 
	| RRÅ, V.kh., 15, 97.2 | 
	| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Context | 
	| RRÅ, V.kh., 15, 98.2 | 
	| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Context | 
	| RRÅ, V.kh., 16, 19.1 | 
	| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Context | 
	| RRÅ, V.kh., 16, 22.2 | 
	| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 16, 38.2 | 
	| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 16, 38.2 | 
	| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 16, 45.1 | 
	| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Context | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 58.2 | 
	| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Context | 
	| RRÅ, V.kh., 16, 68.1 | 
	| svedayedvā divārātrau nirvāte kariṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 86.2 | 
	| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Context | 
	| RRÅ, V.kh., 16, 86.2 | 
	| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Context | 
	| RRÅ, V.kh., 16, 91.1 | 
	| lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 16, 101.1 | 
	| lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / | Context | 
	| RRÅ, V.kh., 16, 111.1 | 
	| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Context | 
	| RRÅ, V.kh., 17, 12.2 | 
	| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Context | 
	| RRÅ, V.kh., 18, 12.2 | 
	| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 18, 12.2 | 
	| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 18, 59.1 | 
	| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Context | 
	| RRÅ, V.kh., 18, 128.2 | 
	| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Context | 
	| RRÅ, V.kh., 18, 136.2 | 
	| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Context | 
	| RRÅ, V.kh., 18, 138.1 | 
	| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Context | 
	| RRÅ, V.kh., 18, 146.2 | 
	| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 19, 3.1 | 
	| mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / | Context | 
	| RRÅ, V.kh., 19, 40.1 | 
	| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Context | 
	| RRÅ, V.kh., 19, 41.2 | 
	| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Context | 
	| RRÅ, V.kh., 19, 44.2 | 
	| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Context | 
	| RRÅ, V.kh., 19, 45.1 | 
	| kramavṛddhāgninā paścātpaceddivasapañcakam / | Context | 
	| RRÅ, V.kh., 19, 46.3 | 
	| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Context | 
	| RRÅ, V.kh., 19, 55.2 | 
	| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Context | 
	| RRÅ, V.kh., 19, 78.1 | 
	| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Context | 
	| RRÅ, V.kh., 19, 82.2 | 
	| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Context | 
	| RRÅ, V.kh., 19, 83.3 | 
	| ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // | Context | 
	| RRÅ, V.kh., 19, 84.2 | 
	| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Context | 
	| RRÅ, V.kh., 19, 99.1 | 
	| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Context | 
	| RRÅ, V.kh., 19, 111.1 | 
	| puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / | Context | 
	| RRÅ, V.kh., 2, 5.2 | 
	| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Context | 
	| RRÅ, V.kh., 2, 19.2 | 
	| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Context | 
	| RRÅ, V.kh., 2, 44.1 | 
	| kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / | Context | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context | 
	| RRÅ, V.kh., 20, 9.1 | 
	| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Context | 
	| RRÅ, V.kh., 20, 36.2 | 
	| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Context | 
	| RRÅ, V.kh., 20, 54.1 | 
	| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Context | 
	| RRÅ, V.kh., 20, 57.1 | 
	| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Context | 
	| RRÅ, V.kh., 20, 66.2 | 
	| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Context | 
	| RRÅ, V.kh., 20, 90.2 | 
	| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 20, 100.2 | 
	| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Context | 
	| RRÅ, V.kh., 20, 125.1 | 
	| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Context | 
	| RRÅ, V.kh., 20, 129.1 | 
	| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Context | 
	| RRÅ, V.kh., 3, 41.2 | 
	| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 3, 68.1 | 
	| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Context | 
	| RRÅ, V.kh., 3, 74.2 | 
	| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context | 
	| RRÅ, V.kh., 4, 11.1 | 
	| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Context | 
	| RRÅ, V.kh., 4, 18.2 | 
	| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Context | 
	| RRÅ, V.kh., 4, 31.1 | 
	| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Context | 
	| RRÅ, V.kh., 4, 34.2 | 
	| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Context | 
	| RRÅ, V.kh., 4, 55.2 | 
	| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Context | 
	| RRÅ, V.kh., 4, 59.1 | 
	| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Context | 
	| RRÅ, V.kh., 4, 89.2 | 
	| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Context | 
	| RRÅ, V.kh., 4, 90.2 | 
	| lāṅgalī girikarṇyagniḥ karavīrajamūlakam / | Context | 
	| RRÅ, V.kh., 4, 92.2 | 
	| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Context | 
	| RRÅ, V.kh., 6, 5.1 | 
	| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Context | 
	| RRÅ, V.kh., 6, 34.2 | 
	| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Context | 
	| RRÅ, V.kh., 6, 51.2 | 
	| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Context | 
	| RRÅ, V.kh., 6, 54.1 | 
	| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Context | 
	| RRÅ, V.kh., 6, 55.1 | 
	| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Context | 
	| RRÅ, V.kh., 6, 59.2 | 
	| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 6, 75.2 | 
	| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Context | 
	| RRÅ, V.kh., 6, 79.1 | 
	| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Context | 
	| RRÅ, V.kh., 6, 79.2 | 
	| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Context | 
	| RRÅ, V.kh., 6, 88.1 | 
	| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Context | 
	| RRÅ, V.kh., 6, 94.2 | 
	| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Context | 
	| RRÅ, V.kh., 6, 113.1 | 
	| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Context | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 7, 55.1 | 
	| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Context | 
	| RRÅ, V.kh., 7, 73.2 | 
	| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Context | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 8, 1.1 | 
	| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context | 
	| RRÅ, V.kh., 8, 77.1 | 
	| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Context | 
	| RRÅ, V.kh., 8, 81.2 | 
	| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Context | 
	| RRÅ, V.kh., 8, 85.2 | 
	| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Context | 
	| RRÅ, V.kh., 8, 99.1 | 
	| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Context | 
	| RRÅ, V.kh., 8, 102.1 | 
	| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Context | 
	| RRÅ, V.kh., 8, 116.2 | 
	| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Context | 
	| RRÅ, V.kh., 8, 119.1 | 
	| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Context | 
	| RRÅ, V.kh., 8, 141.1 | 
	| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Context | 
	| RRÅ, V.kh., 9, 17.2 | 
	| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Context | 
	| RRÅ, V.kh., 9, 26.1 | 
	| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Context | 
	| RRÅ, V.kh., 9, 48.1 | 
	| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Context | 
	| RRÅ, V.kh., 9, 70.2 | 
	| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Context | 
	| RRÅ, V.kh., 9, 75.2 | 
	| kārīṣāgnau divārātrau pācayitvā samuddharet // | Context | 
	| RRÅ, V.kh., 9, 83.1 | 
	| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Context | 
	| RRÅ, V.kh., 9, 110.1 | 
	| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Context | 
	| RRS, 10, 15.3 | 
	| varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Context | 
	| RRS, 10, 21.2 | 
	| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Context | 
	| RRS, 11, 17.0 | 
	| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Context | 
	| RRS, 11, 18.0 | 
	| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Context | 
	| RRS, 11, 19.0 | 
	| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Context | 
	| RRS, 11, 40.1 | 
	| haridrāṅkolaśampākakumārītriphalāgnibhiḥ / | Context | 
	| RRS, 11, 46.1 | 
	| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Context | 
	| RRS, 11, 84.1 | 
	| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Context | 
	| RRS, 11, 85.1 | 
	| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Context | 
	| RRS, 11, 86.1 | 
	| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Context | 
	| RRS, 11, 109.1 | 
	| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Context | 
	| RRS, 11, 112.1 | 
	| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Context | 
	| RRS, 11, 119.2 | 
	| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Context | 
	| RRS, 2, 51.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context | 
	| RRS, 2, 54.2 | 
	| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RRS, 2, 68.1 | 
	| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Context | 
	| RRS, 2, 108.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Context | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context | 
	| RRS, 2, 134.1 | 
	| anayā mudrayā taptaṃ tailamagnau suniścitam / | Context | 
	| RRS, 2, 145.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Context | 
	| RRS, 3, 45.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context | 
	| RRS, 3, 61.1 | 
	| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context | 
	| RRS, 3, 88.2 | 
	| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Context | 
	| RRS, 3, 94.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Context | 
	| RRS, 3, 95.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRS, 3, 136.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context | 
	| RRS, 4, 15.1 | 
	| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context | 
	| RRS, 4, 17.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context | 
	| RRS, 4, 23.1 | 
	| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Context | 
	| RRS, 4, 26.1 | 
	| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context | 
	| RRS, 5, 6.1 | 
	| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Context | 
	| RRS, 5, 19.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context | 
	| RRS, 5, 27.2 | 
	| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context | 
	| RRS, 5, 35.1 | 
	| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Context | 
	| RRS, 5, 52.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context | 
	| RRS, 5, 57.2 | 
	| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Context | 
	| RRS, 5, 61.1 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Context | 
	| RRS, 5, 66.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context | 
	| RRS, 5, 139.2 | 
	| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context | 
	| RRS, 5, 162.2 | 
	| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Context | 
	| RRS, 5, 201.1 | 
	| brahmabījājamodāgnibhallātatilasaṃyutam / | Context | 
	| RRS, 8, 61.0 | 
	| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Context | 
	| RRS, 8, 98.2 | 
	| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Context | 
	| RRS, 9, 12.2 | 
	| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Context | 
	| RRS, 9, 16.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context | 
	| RRS, 9, 21.1 | 
	| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Context | 
	| RRS, 9, 21.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context | 
	| RRS, 9, 21.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context | 
	| RRS, 9, 30.1 | 
	| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context | 
	| RRS, 9, 31.2 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context | 
	| RRS, 9, 42.1 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context | 
	| RRS, 9, 75.1 | 
	| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Context | 
	| RRS, 9, 76.3 | 
	| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Context | 
	| RSK, 1, 2.2 | 
	| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Context | 
	| RSK, 1, 11.2 | 
	| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Context | 
	| RSK, 1, 21.2 | 
	| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Context | 
	| RSK, 1, 35.2 | 
	| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Context | 
	| RSK, 2, 4.1 | 
	| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Context | 
	| RSK, 2, 8.2 | 
	| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Context | 
	| RSK, 2, 18.1 | 
	| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Context | 
	| RSK, 2, 58.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Context | 
	| RSK, 2, 63.2 | 
	| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Context | 
	| ŚdhSaṃh, 2, 11, 2.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Context | 
	| ŚdhSaṃh, 2, 11, 33.1 | 
	| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Context | 
	| ŚdhSaṃh, 2, 11, 69.3 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Context | 
	| ŚdhSaṃh, 2, 11, 101.2 | 
	| kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Context | 
	| ŚdhSaṃh, 2, 12, 11.2 | 
	| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Context | 
	| ŚdhSaṃh, 2, 12, 12.1 | 
	| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Context | 
	| ŚdhSaṃh, 2, 12, 13.2 | 
	| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Context | 
	| ŚdhSaṃh, 2, 12, 29.1 | 
	| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Context | 
	| ŚdhSaṃh, 2, 12, 67.2 | 
	| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Context | 
	| ŚdhSaṃh, 2, 12, 78.1 | 
	| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Context | 
	| ŚdhSaṃh, 2, 12, 106.1 | 
	| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Context | 
	| ŚdhSaṃh, 2, 12, 134.1 | 
	| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Context | 
	| ŚdhSaṃh, 2, 12, 152.2 | 
	| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Context | 
	| ŚdhSaṃh, 2, 12, 186.2 | 
	| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Context | 
	| ŚdhSaṃh, 2, 12, 193.2 | 
	| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Context | 
	| ŚdhSaṃh, 2, 12, 286.1 | 
	| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Context |