| ÅK, 1, 26, 139.1 | 
	|   kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Context | 
	| ÅK, 1, 26, 240.2 | 
	|   garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // | Context | 
	| ÅK, 1, 26, 242.2 | 
	|   adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // | Context | 
	| ÅK, 2, 1, 312.2 | 
	|   karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // | Context | 
	| BhPr, 2, 3, 35.2 | 
	|   rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context | 
	| RAdhy, 1, 72.2 | 
	|   kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Context | 
	| RAdhy, 1, 73.1 | 
	|   kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / | Context | 
	| RArṇ, 12, 279.1 | 
	|   kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / | Context | 
	| RArṇ, 12, 370.2 | 
	|   kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Context | 
	| RArṇ, 12, 371.1 | 
	|   tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context | 
	| RArṇ, 7, 142.2 | 
	|   kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // | Context | 
	| RCint, 8, 136.2 | 
	|   kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Context | 
	| RCint, 8, 140.2 | 
	|   kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Context | 
	| RCint, 8, 146.2 | 
	|   tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Context | 
	| RCint, 8, 161.2 | 
	|   kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // | Context | 
	| RCūM, 11, 95.1 | 
	|   karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / | Context | 
	| RCūM, 14, 138.1 | 
	|   svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Context | 
	| RCūM, 14, 228.1 | 
	|   tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Context | 
	| RCūM, 5, 3.2 | 
	|   rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context | 
	| RKDh, 1, 1, 27.2 | 
	|   rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context | 
	| RKDh, 1, 2, 43.6 | 
	|   yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Context | 
	| RKDh, 1, 2, 72.2 | 
	|   śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Context | 
	| RMañj, 5, 70.1 | 
	|   dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Context | 
	| RMañj, 6, 3.2 | 
	|   tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // | Context | 
	| RPSudh, 1, 34.1 | 
	|   guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Context | 
	| RPSudh, 2, 13.1 | 
	|   mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Context | 
	| RRÅ, V.kh., 1, 63.2 | 
	|   mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Context | 
	| RRÅ, V.kh., 19, 15.2 | 
	|   bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Context | 
	| RRÅ, V.kh., 19, 90.1 | 
	|   pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Context | 
	| RRÅ, V.kh., 19, 115.2 | 
	|   yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Context | 
	| RRÅ, V.kh., 19, 118.1 | 
	|   taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / | Context | 
	| RRÅ, V.kh., 19, 133.1 | 
	|   yattu tatkāṣṭhaṃ tu samāharet / | Context | 
	| RRÅ, V.kh., 4, 160.1 | 
	|   vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 5, 52.2 | 
	|   aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // | Context | 
	| RRÅ, V.kh., 5, 53.1 | 
	|   aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / | Context | 
	| RRS, 11, 121.2 | 
	|   pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Context | 
	| RRS, 3, 134.1 | 
	|   karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / | Context | 
	| RRS, 5, 160.2 | 
	|   svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Context | 
	| RRS, 5, 162.2 | 
	|   ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Context | 
	| RRS, 5, 236.2 | 
	|   tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Context | 
	| RSK, 1, 24.2 | 
	|   tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context | 
	| RSK, 1, 25.2 | 
	|   dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Context | 
	| ŚdhSaṃh, 2, 11, 101.2 | 
	|   kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Context |