| RAdhy, 1, 15.1 |
| kapālikālikā vaṅge nāge śyāmakapālike / | Context |
| RAdhy, 1, 16.1 |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Context |
| RAdhy, 1, 20.1 |
| gajacarmāṇi dadrūṇi kurute kālikā sadā / | Context |
| RAdhy, 1, 36.2 |
| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Context |
| RArṇ, 12, 24.2 |
| kālikārahitaṃ tena jāyate kanakaprabham // | Context |
| RArṇ, 12, 80.3 |
| kālikārahitaḥ sūtastadā bhavati pārvati // | Context |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Context |
| RArṇ, 14, 22.1 |
| oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini / | Context |
| RArṇ, 16, 53.2 |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Context |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Context |
| RArṇ, 5, 13.1 |
| narajīvā hemapuṣpī kākamuṇḍī ca kālikā / | Context |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Context |
| RArṇ, 8, 68.2 |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Context |
| RCint, 8, 58.2 |
| śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Context |
| RRÅ, V.kh., 3, 11.2 |
| tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā // | Context |
| RRÅ, V.kh., 4, 155.1 |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Context |
| RRÅ, V.kh., 5, 50.3 |
| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // | Context |