| ÅK, 1, 25, 94.2 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context |
| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Context |
| ÅK, 1, 26, 3.1 |
| khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / | Context |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Context |
| ÅK, 1, 26, 92.1 |
| aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / | Context |
| ÅK, 1, 26, 100.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context |
| ÅK, 1, 26, 103.2 |
| mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // | Context |
| ÅK, 1, 26, 109.2 |
| mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // | Context |
| ÅK, 1, 26, 115.1 |
| nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / | Context |
| ÅK, 1, 26, 115.2 |
| mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // | Context |
| ÅK, 1, 26, 116.1 |
| mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / | Context |
| ÅK, 1, 26, 129.2 |
| antaḥkṛtarasālepatāmrapātramukhasya ca // | Context |
| ÅK, 1, 26, 142.2 |
| tanmukhe nikṣipetkeśānvinyasettadadhomukham // | Context |
| ÅK, 1, 26, 150.2 |
| mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // | Context |
| ÅK, 2, 1, 14.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| ÅK, 2, 1, 23.1 |
| kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / | Context |
| ÅK, 2, 1, 68.2 |
| śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // | Context |
| ÅK, 2, 1, 85.1 |
| śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / | Context |
| BhPr, 2, 3, 26.1 |
| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Context |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Context |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Context |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Context |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Context |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Context |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Context |
| KaiNigh, 2, 76.1 |
| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Context |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context |
| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Context |
| RAdhy, 1, 7.2 |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Context |
| RAdhy, 1, 28.2 |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Context |
| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Context |
| RAdhy, 1, 82.2 |
| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Context |
| RAdhy, 1, 109.2 |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Context |
| RAdhy, 1, 117.2 |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Context |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Context |
| RAdhy, 1, 126.2 |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Context |
| RAdhy, 1, 126.2 |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Context |
| RAdhy, 1, 130.1 |
| atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / | Context |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Context |
| RAdhy, 1, 158.1 |
| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / | Context |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Context |
| RAdhy, 1, 174.2 |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Context |
| RAdhy, 1, 340.2 |
| gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // | Context |
| RAdhy, 1, 342.2 |
| mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // | Context |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Context |
| RAdhy, 1, 476.2 |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Context |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Context |
| RArṇ, 11, 57.3 |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Context |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Context |
| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Context |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Context |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Context |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Context |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Context |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Context |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context |
| RArṇ, 13, 3.2 |
| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Context |
| RArṇ, 13, 4.1 |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Context |
| RArṇ, 14, 22.2 |
| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Context |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Context |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Context |
| RArṇ, 15, 139.1 |
| mukhena grasate grāsaṃ jāraṇā tena sundari / | Context |
| RArṇ, 15, 168.1 |
| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 16, 105.1 |
| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Context |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Context |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Context |
| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Context |
| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Context |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Context |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Context |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Context |
| RArṇ, 6, 87.1 |
| gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / | Context |
| RArṇ, 9, 7.1 |
| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Context |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Context |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Context |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Context |
| RCint, 7, 49.2 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Context |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
| RCint, 8, 212.1 |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Context |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Context |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 11, 6.2 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Context |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Context |
| RCūM, 11, 22.2 |
| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Context |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Context |
| RCūM, 13, 64.3 |
| paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // | Context |
| RCūM, 14, 90.2 |
| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // | Context |
| RCūM, 15, 54.2 |
| bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // | Context |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Context |
| RCūM, 16, 58.1 |
| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Context |
| RCūM, 16, 71.2 |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Context |
| RCūM, 4, 71.1 |
| mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / | Context |
| RCūM, 4, 95.1 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Context |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Context |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RCūM, 5, 98.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Context |
| RHT, 12, 12.1 |
| kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / | Context |
| RHT, 16, 14.2 |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Context |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Context |
| RHT, 16, 27.1 |
| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Context |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Context |
| RHT, 2, 20.1 |
| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Context |
| RHT, 3, 16.1 |
| tailādikataptarase hāṭakatārādigolakamukhena / | Context |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Context |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Context |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Context |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Context |
| RHT, 4, 14.2 |
| tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // | Context |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Context |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context |
| RKDh, 1, 1, 25.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Context |
| RKDh, 1, 1, 30.1 |
| pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / | Context |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Context |
| RKDh, 1, 1, 49.1 |
| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Context |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Context |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Context |
| RKDh, 1, 1, 65.5 |
| nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam // | Context |
| RKDh, 1, 1, 67.1 |
| tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt / | Context |
| RKDh, 1, 1, 72.1 |
| kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / | Context |
| RKDh, 1, 1, 87.1 |
| athavāntaḥ kṛtarasālepatāmrapātramukhasya ca / | Context |
| RKDh, 1, 1, 100.1 |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Context |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Context |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Context |
| RKDh, 1, 1, 111.4 |
| samyakpātre 'dhomukhavistare / | Context |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 132.1 |
| rodhayedatha yatnena rasagarbhaghaṭīmukham / | Context |
| RKDh, 1, 1, 139.1 |
| nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / | Context |
| RKDh, 1, 1, 140.2 |
| vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // | Context |
| RKDh, 1, 1, 144.1 |
| adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / | Context |
| RKDh, 1, 1, 148.1 |
| adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Context |
| RKDh, 1, 1, 267.1 |
| lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / | Context |
| RKDh, 1, 2, 7.1 |
| śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ / | Context |
| RKDh, 1, 2, 11.2 |
| svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ // | Context |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Context |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RMañj, 4, 26.2 |
| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Context |
| RMañj, 5, 1.2 |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Context |
| RMañj, 6, 2.1 |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Context |
| RMañj, 6, 27.2 |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Context |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Context |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Context |
| RMañj, 6, 324.2 |
| haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // | Context |
| RPSudh, 1, 49.1 |
| mukhe saptāṅgulāyāmā paritastridaśāṃgulā / | Context |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Context |
| RPSudh, 1, 75.2 |
| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // | Context |
| RPSudh, 1, 87.2 |
| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Context |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Context |
| RPSudh, 1, 121.2 |
| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // | Context |
| RPSudh, 10, 23.1 |
| gostanākāramūṣā yā mukhopari vimudritā / | Context |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Context |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Context |
| RPSudh, 2, 13.1 |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Context |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Context |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Context |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Context |
| RPSudh, 2, 84.1 |
| dināni saptasaṃkhyāni mukham utpadyate dhruvam / | Context |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Context |
| RPSudh, 2, 91.2 |
| mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // | Context |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Context |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Context |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Context |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Context |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Context |
| RPSudh, 6, 64.1 |
| śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Context |
| RRÅ, R.kh., 3, 7.1 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Context |
| RRÅ, R.kh., 4, 34.1 |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Context |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RRÅ, R.kh., 5, 37.1 |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Context |
| RRÅ, V.kh., 1, 9.1 |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Context |
| RRÅ, V.kh., 1, 10.1 |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Context |
| RRÅ, V.kh., 10, 67.1 |
| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Context |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Context |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Context |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Context |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Context |
| RRÅ, V.kh., 12, 25.1 |
| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Context |
| RRÅ, V.kh., 12, 26.3 |
| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Context |
| RRÅ, V.kh., 12, 30.3 |
| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Context |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Context |
| RRÅ, V.kh., 12, 69.1 |
| ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / | Context |
| RRÅ, V.kh., 13, 39.2 |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Context |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Context |
| RRÅ, V.kh., 14, 26.2 |
| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Context |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Context |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Context |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Context |
| RRÅ, V.kh., 14, 37.1 |
| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / | Context |
| RRÅ, V.kh., 14, 68.2 |
| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // | Context |
| RRÅ, V.kh., 14, 88.2 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Context |
| RRÅ, V.kh., 15, 31.2 |
| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 15, 36.2 |
| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Context |
| RRÅ, V.kh., 15, 37.2 |
| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / | Context |
| RRÅ, V.kh., 15, 71.1 |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Context |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Context |
| RRÅ, V.kh., 15, 93.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 15, 111.1 |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Context |
| RRÅ, V.kh., 15, 113.2 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 15, 127.1 |
| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Context |
| RRÅ, V.kh., 16, 26.2 |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Context |
| RRÅ, V.kh., 16, 36.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 16, 63.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Context |
| RRÅ, V.kh., 16, 73.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 16, 120.1 |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Context |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Context |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 64.2 |
| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Context |
| RRÅ, V.kh., 18, 67.1 |
| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Context |
| RRÅ, V.kh., 18, 70.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 18, 72.2 |
| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Context |
| RRÅ, V.kh., 18, 78.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Context |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 18, 81.2 |
| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Context |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 86.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 18, 96.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Context |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context |
| RRÅ, V.kh., 18, 116.2 |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 18, 121.2 |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Context |
| RRÅ, V.kh., 18, 142.2 |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 179.1 |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Context |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Context |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Context |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Context |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Context |
| RRÅ, V.kh., 2, 39.1 |
| bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / | Context |
| RRÅ, V.kh., 20, 58.1 |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Context |
| RRÅ, V.kh., 20, 61.2 |
| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Context |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Context |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context |
| RRÅ, V.kh., 20, 102.2 |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Context |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Context |
| RRÅ, V.kh., 20, 108.2 |
| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRÅ, V.kh., 3, 38.2 |
| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 3, 61.1 |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Context |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Context |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Context |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Context |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Context |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Context |
| RRÅ, V.kh., 8, 116.1 |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Context |
| RRÅ, V.kh., 9, 2.1 |
| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Context |
| RRÅ, V.kh., 9, 3.1 |
| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / | Context |
| RRÅ, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Context |
| RRS, 10, 4.1 |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Context |
| RRS, 10, 22.1 |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Context |
| RRS, 11, 48.1 |
| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / | Context |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Context |
| RRS, 11, 87.1 |
| śilātoyamukhaistoyair baddho 'sau jalabandhavān / | Context |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Context |
| RRS, 2, 70.2 |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Context |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 3, 19.1 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Context |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Context |
| RRS, 3, 34.3 |
| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Context |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Context |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Context |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Context |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 136.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Context |
| RRS, 8, 77.0 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Context |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Context |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Context |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Context |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Context |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Context |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Context |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Context |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Context |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Context |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Context |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Context |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Context |
| ŚdhSaṃh, 2, 12, 101.2 |
| mudrayettena kalkena varāṭānāṃ mukhāni ca // | Context |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Context |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Context |
| ŚdhSaṃh, 2, 12, 158.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // | Context |