| ÅK, 1, 25, 90.2 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Context |
| ÅK, 1, 26, 70.2 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // | Context |
| ÅK, 1, 26, 109.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context |
| ÅK, 1, 26, 237.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| ÅK, 2, 1, 67.2 |
| sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // | Context |
| ÅK, 2, 1, 84.1 |
| sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / | Context |
| BhPr, 2, 3, 25.1 |
| sapādahastamānena kuṇḍe nimne tathāyate / | Context |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Context |
| RAdhy, 1, 335.2 |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Context |
| RAdhy, 1, 358.2 |
| saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // | Context |
| RArṇ, 15, 36.2 |
| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Context |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Context |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Context |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Context |
| RArṇ, 4, 65.1 |
| yantramūṣāgnimānāni varṇitāni sureśvari / | Context |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Context |
| RCint, 3, 23.2 |
| rasasya mānāniyamāt kathituṃ naiva śakyate // | Context |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Context |
| RCint, 6, 44.1 |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Context |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Context |
| RCint, 8, 159.2 |
| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Context |
| RCint, 8, 207.2 |
| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Context |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context |
| RCūM, 10, 103.2 |
| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Context |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Context |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Context |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Context |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Context |
| RCūM, 15, 68.1 |
| kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / | Context |
| RCūM, 16, 46.1 |
| siddhārthadvayamānena mūrchitas tāpyabhasmanā / | Context |
| RCūM, 4, 91.1 |
| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Context |
| RCūM, 5, 55.2 |
| samyak toyamṛdā ruddhvā samyaggartoccamānayā // | Context |
| RCūM, 5, 72.1 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Context |
| RCūM, 5, 162.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| RHT, 2, 4.2 |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Context |
| RKDh, 1, 1, 108.2 |
| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Context |
| RKDh, 1, 2, 25.4 |
| saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // | Context |
| RKDh, 1, 2, 42.2 |
| anuktapuṭamāne tu sādhyadravyabalābalam / | Context |
| RKDh, 1, 2, 65.2 |
| pratimānaṃ mānasamaṃ loharūpyādikalpitam // | Context |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context |
| RMañj, 6, 90.1 |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context |
| RMañj, 6, 119.1 |
| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context |
| RPSudh, 1, 49.2 |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Context |
| RPSudh, 1, 86.2 |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Context |
| RPSudh, 1, 86.2 |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Context |
| RPSudh, 1, 87.1 |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Context |
| RPSudh, 1, 162.1 |
| yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / | Context |
| RPSudh, 1, 162.2 |
| tāvanmānena dehasya bhakṣito rogahā bhavet // | Context |
| RPSudh, 10, 46.2 |
| vitastidvayamānena gartaṃ ceccaturasrakam / | Context |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Context |
| RPSudh, 2, 40.2 |
| ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // | Context |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Context |
| RPSudh, 4, 77.2 |
| vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Context |
| RPSudh, 4, 81.2 |
| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Context |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Context |
| RRÅ, R.kh., 4, 34.2 |
| liptam aṅgulamānena sarvataḥ śoṣya golakam // | Context |
| RRÅ, V.kh., 13, 38.3 |
| sarvato'ṅgulamānena vastramṛttikayā limpet // | Context |
| RRÅ, V.kh., 15, 15.2 |
| lepamaṅgulamānena mūṣāyantramidaṃ bhavet // | Context |
| RRÅ, V.kh., 19, 44.1 |
| sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / | Context |
| RRÅ, V.kh., 19, 94.1 |
| lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet / | Context |
| RRÅ, V.kh., 7, 66.2 |
| śuddhāni nāgapatrāṇi samamānena lepayet // | Context |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Context |
| RRS, 2, 112.2 |
| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Context |
| RRS, 5, 12.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Context |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Context |
| RRS, 5, 230.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Context |
| RRS, 8, 71.1 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Context |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context |
| RRS, 9, 30.1 |
| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context |
| RSK, 1, 25.1 |
| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Context |
| RSK, 2, 41.2 |
| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Context |
| ŚdhSaṃh, 2, 12, 111.1 |
| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Context |