| RArṇ, 11, 98.0 | 
	|   bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // | Context | 
	| RArṇ, 11, 219.2 | 
	|   baddhena khecarīsiddhiḥ māritenājarāmaraḥ // | Context | 
	| RArṇ, 12, 32.2 | 
	|   dadāti khecarīṃ siddhimanivāritagocaraḥ // | Context | 
	| RArṇ, 12, 59.2 | 
	|   mantrasiṃhāsanī nāma dvitīyā devi khecarī / | Context | 
	| RArṇ, 12, 60.1 | 
	|   tasya tailasya madhye tu prakṣipet khecarīrasam / | Context | 
	| RArṇ, 12, 336.2 | 
	|   khecarī nāma vikhyātā bhairaveṇa pracoditā // | Context | 
	| RArṇ, 12, 371.2 | 
	|   śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Context | 
	| RArṇ, 12, 373.2 | 
	|   hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Context | 
	| RArṇ, 16, 88.2 | 
	|   baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // | Context | 
	| RArṇ, 5, 29.3 | 
	|   dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Context | 
	| RCūM, 16, 58.1 | 
	|   baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Context | 
	| RRĂ…, V.kh., 18, 183.1 | 
	|   siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |