| ÅK, 2, 1, 327.1 |
| yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ / | Context |
| ÅK, 2, 1, 328.1 |
| yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / | Context |
| KaiNigh, 2, 118.2 |
| yavakṣāro yāvaśūko yavāhvo yāvanālajaḥ // | Context |
| KaiNigh, 2, 120.1 |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Context |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Context |
| RArṇ, 11, 87.1 |
| palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / | Context |
| RArṇ, 5, 30.1 |
| trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / | Context |
| RArṇ, 6, 34.2 |
| sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // | Context |
| RArṇ, 6, 58.1 |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / | Context |
| RCint, 3, 84.1 |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / | Context |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Context |
| RCint, 8, 185.1 |
| yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam / | Context |
| RCūM, 9, 3.2 |
| ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // | Context |
| RHT, 9, 7.2 |
| ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // | Context |
| RKDh, 1, 1, 237.1 |
| palāśabhasmāpāmārgayavakṣāraśca kāñjikam / | Context |
| RMañj, 6, 71.1 |
| gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā / | Context |
| RMañj, 6, 158.0 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Context |
| RMañj, 6, 203.2 |
| sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // | Context |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Context |
| RRÅ, V.kh., 13, 5.2 |
| kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // | Context |
| RRÅ, V.kh., 13, 20.1 |
| ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet / | Context |
| RRÅ, V.kh., 15, 13.2 |
| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // | Context |
| RRÅ, V.kh., 2, 9.2 |
| sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // | Context |
| ŚdhSaṃh, 2, 12, 222.2 |
| svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // | Context |
| ŚdhSaṃh, 2, 12, 253.1 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Context |