| ÅK, 1, 25, 96.2 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Context |
| BhPr, 1, 8, 132.2 |
| naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // | Context |
| MPālNigh, 4, 25.2 |
| divyauṣadhirnāgamātā manoguptā mano'mbikā // | Context |
| RAdhy, 1, 130.1 |
| atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / | Context |
| RArṇ, 11, 16.1 |
| vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / | Context |
| RArṇ, 11, 211.2 |
| divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // | Context |
| RArṇ, 12, 69.1 |
| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Context |
| RArṇ, 12, 73.1 |
| divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / | Context |
| RArṇ, 12, 80.2 |
| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Context |
| RArṇ, 12, 82.2 |
| divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // | Context |
| RArṇ, 12, 109.1 |
| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / | Context |
| RArṇ, 12, 115.2 |
| ātape mriyate tapto raso divyauṣadhībalāt // | Context |
| RArṇ, 12, 122.0 |
| athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // | Context |
| RArṇ, 12, 156.0 |
| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // | Context |
| RArṇ, 13, 15.0 |
| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // | Context |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Context |
| RCūM, 4, 97.1 |
| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Context |
| RHT, 14, 11.2 |
| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // | Context |
| RHT, 18, 47.2 |
| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Context |
| RHT, 2, 20.2 |
| deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // | Context |
| RKDh, 1, 1, 71.3 |
| gandhādayastu divyauṣadhisaṃbhāvitā eva / | Context |
| RPSudh, 1, 10.2 |
| divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // | Context |
| RRÅ, V.kh., 12, 17.2 |
| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 12, 18.2 |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Context |
| RRÅ, V.kh., 16, 37.2 |
| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // | Context |
| RRÅ, V.kh., 16, 39.2 |
| divyauṣadhīdravaireva taptakhalve dināvadhi // | Context |
| RRÅ, V.kh., 16, 49.1 |
| bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / | Context |
| RRÅ, V.kh., 16, 68.2 |
| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Context |
| RRÅ, V.kh., 16, 77.2 |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Context |
| RRÅ, V.kh., 16, 79.1 |
| tato divyauṣadhīdrāvairmarditaṃ nigalena ca / | Context |
| RRÅ, V.kh., 16, 85.2 |
| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // | Context |
| RRÅ, V.kh., 16, 93.2 |
| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // | Context |
| RRÅ, V.kh., 16, 100.1 |
| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Context |
| RRÅ, V.kh., 16, 109.2 |
| tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // | Context |
| RRÅ, V.kh., 2, 14.1 |
| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Context |
| RRÅ, V.kh., 3, 16.1 |
| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Context |
| RRÅ, V.kh., 4, 156.2 |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Context |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Context |
| RRÅ, V.kh., 7, 8.1 |
| vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā / | Context |
| RRS, 8, 79.1 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Context |