| RArṇ, 17, 40.1 | 
	| tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / | Context | 
	| RCint, 3, 124.1 | 
	| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Context | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context | 
	| RHT, 11, 2.2 | 
	| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context | 
	| RHT, 18, 22.1 | 
	| āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / | Context | 
	| RHT, 3, 2.1 | 
	| anye punarmahānto lakṣmīkarirājakaustubhādīni / | Context | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context |